________________
तपादपद्माय केवलज्ञानलक्ष्मीशोभिताय जिनराजमहादेवाष्टादशदोषरहिताय षट्चत्वारिंशद्गुणयुक्ताय परमगुरुपरमात्मने सिद्धाय बुद्धाय त्रैलोक्यपरमेश्वराय देवाय सर्वसत्त्वहितकराय धर्मचक्राधीश्वराय सर्वविद्यापरमेश्वराय त्रैलोक्यमोहनाय धरणेन्द्र पद्मावतीसहिताय अतुलबलवीर्यपराक्रमाय अनेकदैत्यदानवकोटिमुकुटधृष्टपादपीठाय ब्रह्माविष्णु-रुद्र-नारद-खेचरपूजिताय सर्वभव्यजनानन्दकराय सर्वजीवविघ्ननिवारणसमर्थाय श्रीपार्श्वनाथदेवाधिदेवाय नमोऽस्तु ते श्रीजिनराजपूजनप्रसादाद् मम सेवकस्य सर्वदोषरोगशोकभयपीडाविनाशनं कुरु कुरु सर्व शान्ति तुष्टिं पुष्टिं कुरु कुरु स्वाहा ।
॥ नमो श्रीशान्तिदेवाय सर्वारिष्टशान्तिकराय हाँ ह्रीं हूँ हैं ह्रः असिआउसा मम सर्वविघ्नशान्तिं कुरु कुरु श्रीसंघस्य (अमुकस्य) मम तुष्टिं पुष्टिं कुरु कुरु स्वाहा ।
॥श्रीपार्श्वनाथपूजनप्रसादाद् मम अशुभान् पापान् छिन्धि छिन्धि, मम अशुभकर्मोपार्जितदुःखान् छिन्धि छिन्धि, मम परदुष्टजनकृतमंत्रतंत्र-दृष्टि-पुष्टि-छलच्छिद्रादिदोषान् छिन्धि छिन्धि, मम अग्नि-चोर-जलसर्पव्याधि छिन्धि छिन्धि, मारीकृतोपद्रवान् छिन्धि छिन्धि, डाकिनीशाकिनी-भूत-भैरवादिकृतोपद्रवान् छिन्धि छिन्धि, सर्वभैरव-देवदानव-वीरनरनार-सिंहयोगिनीकृतविघ्नान् छिन्धि छिन्धि, भुवनवासिव्यन्तरज्योतिषीदेवदेवीकृतदोषान् छिन्धि छिन्धि, अग्निकुमारकृतविघ्नान् छिन्धि छिन्धि, उदधिकुमारसनत्कुमारकृतविघ्नान् छिन्धि छिन्धि, दीपकुमारभयान् छिन्धि छिन्धि, भिन्धि भिन्धि, वातकुमार
.८७. Jain Education International For Private & Personal Use Only
www.jainelibrary.org