________________
श्री पद्मावती स्तोत्र
॥१॥
॥२॥
ॐ नमोऽनेकांतदुर्वारमतसवंशमानवे । जिनाय सकलाभिष्टदायिने, कामधेनवे स्वस्ति श्री जिनराजमार्गकमले प्रद्योतसूर्यप्रभे । स्वस्ति श्री फणिनायिके !, सुरनराराध्ये जगन्मंगले । स्वस्ति श्री कनकाद्रिसन्निभमहासिंहासनालंकृते । विद्यानामधिदेवते !, प्रतिदिनं मां रक्ष पद्माम्बिके जय जय जगदम्बे ! मत्तकुंभे ! नितम्बे ! हर हर दुरितं मे स्वस्ति मानाभिरामे । नय नय जिनमार्गे, दुष्टघोरोपसर्गे, भव भव शरणं मे, रक्ष मां देवि पद्मे ॐ ह्रीं बीजं प्रणवोपेतं, नमः स्वाहांतसंयुतम् । . देदीप्यमानं हृत्पद्ये, ध्यायेऽभीष्टफलप्रदम् तद् बीजं देवताकारं, पंचानां कवचान्वितम् । गुरूपदेशतो ध्यायेत् पापदारिद्रभंजनम् ॐ नमस्तेऽस्तु महादेवी कल्याणी भुवनेश्वरी । चण्डी कात्यायनी गौरी, जिनधर्मपरायणी पञ्चब्रह्मपदाराध्या, पञ्चमन्त्रोपदेशिनी । पञ्चव्रतगुणोपेता, पञ्चकल्याणदर्शनी
.७२ .
॥३॥
॥४॥
॥६॥
॥७॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org