________________
श्री यक्षराजगणिपिटक स्तोत्र
श्रीमन्त्रपीठनाम्नि प्रतिष्ठितं सूरिमन्त्रतुर्यपदे । गणिपिटकयक्षराजं सर्वारिजयश्रिये नौमि अनपञ्चप्रज्ञप्तिश्रीमद्यक्षाधिपोऽतिजिनभक्तः । श्रीगौतमपदसेवानिरतस्तद्भक्तविघ्नहरः शर-चाप-खड्ग-खेटकामुख्यास्त्रैः विश्वरक्षणप्रभुभिः । वरदाभयैश्च हस्तैर्विंशत्या भ्राजमानाङ्गः
॥३॥
षोडशयक्षसहस्त्रप्रभुर्जगज्जैत्रविक्रम रिपुहा । सर्वाश्रितेष्टदानं (ने) प्रगल्भमहिमाम्बुधिर्जयातात्
(त्रिभिर्विशेषकम् )
जिनशासनविद्वेषिव्रातकृताशेषविघ्नतिमिररविः । सुविहितगुरुगुणसङ्घाऽनवरतरक्षाभियुक्ततमः गणधरमन्त्राराधकसूरिवरप्रार्थितार्थकल्पद्रुः ।
॥१॥
11211
11811
॥५॥
सर्वक्षुद्रोपद्रवहरणोद्युक्तः सकलसङ्के
स्मृतिपूजास्तवनाद्यैः संनिहितोऽस्यवहितश्च यक्षेश । श्रीगणिपिटक ! सुरोत्तम । विघ्नहृतेर्देहि मे तुष्टिं
स्तूयमानमहानेकमुनिसुन्दरसंस्तवैः ।
इति मे स्तुवतो भूयात् यक्षेश सकलेष्टकृत्
॥८॥
इति श्रीसूरिमन्त्रचतुर्थपीठाधिष्ठायक श्रीगणिपिटकयक्षाधिराजस्तुतिः ॥
॥६॥
॥७॥
६७
Jain Education International For Private & Personal Use Only www.jainelibrary.org