________________
श्री त्रिभुवनस्वामिनी देवी स्तोत्र
जय श्रीगणभृन्मन्त्रविद्यास्थानप्रतिष्ठिते । देवि त्रिभुवन स्वामिन्यनन्तमहिमद्युते जिनराजपदाम्भोजविलासवरलानिभे । गौतमस्वामिपद्भक्ते सक्ते भक्तालिपालने महापराक्रमोल्लास सहस्त्रभुजराजिते । मानुषोत्तरशैलेन्द्रनिवासिनि जयोत्तमे महादेवि सूरिवृन्दवन्द्यमानक्रमाम्बुजे । सुरासुरनराधीशप्रशस्यगुणवैभवे
शाकिनी - डाकिनी - भूत-प्रेतादिग्रहनाशिनि । सर्वद्वेषिगणोच्चाटन्यमेयबलशालिनि नृतिर्यक्देवताद्युत्थक्षुद्रोपद्रववारिणि । संस्मृतेरपि सर्वेष्टसुख कल्याणकारिणि सर्वसूरिगुणस्तुत्ये द्वि( धा ) वैरिजयश्रियम् । देहि मे शुद्धबोधि च समाधानं च सर्वतः स्तूयमाने महानेकमुनिसुन्दरसंस्तवैः । स्तुते मयापि मेऽभीष्टं देहि त्रिभुवनेश्वरि
इति श्री सूरिमन्त्रस्य विद्याभिधानद्वितीयपीठाधिष्ठात्र्याः श्रीत्रिभुवनस्वामिनीदेवी स्तुतिः ॥
112 11
९. ॥२॥
॥३॥
11811
11411
॥६॥
॥७॥
በረ
६५
Jain Education International For Private & Personal Use Only www.jainelibrary.org