________________
कंकेलि पल्लव - विनिंदित पाणियुग्मे ! पद्मासने दिवस - पद्मसमान - वक्त्रे ! जैनेन्द्र- वक्त्र- भवदिव्य- समस्त - भाषे ! वागीश्वर ! प्रतिदिनं मम रक्ष देवि
अर्द्धेन्दु-मण्डित जटा - ललित-स्वरूप ! शास्त्र - प्रकाशिनि - समस्त - कलाधिनाथे ! चिन्मुद्रिका - जपसराभय-पुस्तकांके ! वागीश्वर ! प्रतिदिनं मम रक्ष देवि डिंडीरपिंड - हिमशंखसिताभ्रहारे ! पूर्णेन्दु - बिम्बरुचि - शोभित - दिव्यगात्रे ! चांचल्यमान - मृगशाव ललाट-नेत्रे ! वागीश्वर ! प्रतिदिनं मम रक्ष देवि पूज्ये पवित्र करणोन्नत कामरूपे ! नित्यं फणीन्द्र - गरुड़ाधिप- किन्नरेन्द्रैः, विद्याधरेन्द्र- सुरयक्ष- समस्त - वृन्दैः ! वागीश्वर ! प्रतिदिनं मम रक्ष देवि
सरस्वत्या प्रसादेन, काव्यं कुर्वन्ति मानवा: तस्मान्निश्चल - भावेन, पूजनीया सरस्वती
॥५॥
॥६॥
॥७॥
॥८॥
1
॥९॥
६१
Jain Education International For Private & Personal Use Only www.jainelibrary.org