________________
श्री सरस्वती नाम स्तोत्र
चन्द्रार्क-कोटि घटितोज्वल-दिव्य मूर्ते ! श्री चन्द्रिका - कलित-निर्मल-शुभ्रवस्त्रे ! कामार्थ- दायि- कलहंस-समाधि-रूढे ! वागीश्वर ! प्रतिदिनं मम रक्ष देवि देवा - सुरेन्द्र- नत मौलि मणि- प्ररोचि, श्री मंजरी - निविड-रंजित पादपद्ये ! नीलालके ! प्रमदहस्ति - समानयाने ! वागीश्वर ! प्रतिदिनं मम रक्ष देवि
केयूर हार - मणि कुण्डल - मुद्रिकाद्यैः, सर्वाङ्ग भूषण - नरेन्द्र-मुनीन्द्र- वंद्ये ! नानासुरनवर निर्मल मौलियुक्ते ! - वागीश्वर ! प्रतिदिनं मम रक्ष देवि मंजीर कोत्कनक कंकण किंकणीनां, कांच्याश्च झंकृत रवेण विराजमाने ! सद्धर्म - वारिनिधि संतति वर्द्धमाने ! वागीश्वरि ! प्रतिदिनं मम रक्ष देवि
11811
॥२॥
॥३॥
॥४॥
६०
Jain Education International For Private & Personal Use Only www.jainelibrary.org