________________
'णमो घोरगुणबंभचारीणं' ब्रह्मराक्षसादि नाशयति ३२॥ ‘णमो आमोसहिपत्ताणं' जन्मान्तरवैरेण पराभवं न करोति ३३। 'णमो खेलोसहिपत्ताणं' सर्वानपमृत्यूनपहरति ।३४।। 'णमो खेलोसहिपत्ताणं' अपस्मारमवलेपं चित्तविप्लवं नाचयति ३५। 'णमो विप्पोसहिपत्ताणं' गजमारी शाम्यति ३६। 'णमो सव्वोसहिपत्ताणं' मनुष्यमरकं नाशयति ३७॥ 'णमो मणबलीणं' अश्वमारी शाम्यति ३८। "णमो वचोबलीणं' अजमारी शाम्यति ३९॥ 'णमो कायबलीणं' गोमारी शाम्यति ४०। ‘णमो अमयसवीणं' समस्तमुपसर्ग शमयति ४१। 'णमो सप्पिसवीणं' एकाहिक-द्वयाहिक-त्र्याहिक-चातुर्थिक-पाक्षिकमासिक-सांवत्सरिक-वातादिसमस्तज्वरं नाशयति ४२। 'णमो खीरसवीणं' गोक्षीरं परिजप्य पिबेत्,
दिन २४, क्षयं कासं गण्डमालादिकं च नाशयति ४३।। 'णमो अक्खीणमहाणसाणं' आकर्षणं ४४। 'णमो लोए सव्वसिद्धायदाणं' राजपुरुषादिवश्यं ४५।
णमो भगवदो महदि महावीरवड्डमाणबुद्धिरिसीणं' चेत:समाधिमवस्थायां प्राप्नोति ४६ ।।
॥ इति लब्धिपदफलप्रकाशकः कल्पः ॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org