________________
‘णमो दसपुव्वीणं' सर्वाङ्गवेदी भवति १५ । 'णमो चउदसपुव्वीणं' जाप: १०८ स्वसमय-परसमयवेदी भवति १६।। 'णमो अटुंगनिमित्तकुसलाणं' जीवित-मरणादिकं जानाति १७ । ‘णमो विउव्वणरिद्धिपत्ताणं'
काम्यवस्तूनि प्राप्नोति, दिन २८ जापः १८। ‘णमो विज्जाहराणं' उद्देशप्रदेशमानं खे गच्छति १९॥ 'णमो चारणाणं' चिन्तामुष्टिपदार्थस्वरूपं जानाति २० । 'णमो पण्हसमणाणं' आयुरवसानं जानाति २१॥ 'णमो आगासगामीणं' अन्तरिक्षे योजनमात्रं गमयति २२ । 'णमो आसीविषा(सा)णं' विद्वषणं पाश्र्वाष्टकमन्त्रक्रमेण २३। 'णमो दिट्ठीविसाणं' स्थावर जङ्गम-कृत्रिमविषं नाशयति २४। 'णमो उग्गतवाणं' वाचास्तम्भनम् २५। 'णमो दित्ततवाणं' रविवाराद् दिनत्रयं मध्याह्ने जापः, सेनास्तम्भ २६। 'णमो तत्ततवाणं' जलं परिजष्य पिबेत्, अग्निस्तम्भः २७। 'णमो महातवाणं' जलस्तम्भनम् २८ । 'णमो घोरतवाणं' विष-सर्प-मुखरोगादिनाश: २९। 'णमो घोरगुणाणं' लूतागर्भपिटकादि नाशयति ३०। 'णमो घोरगुणपरक्कमाणं' दुष्टमृगादीनां भयं नाशयति ३१।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org