________________
लब्धिपदफलप्रकाशक कल्प म नमो अरहंताणं नमो जिणाणं ह्रां ह्रीं हूँ ह्रौँ ह्नः अप्रतिचक्रे फट् विचक्राय स्वाहा । ह्रौं अहँ असि आ उ सा हाँ हाँ स्वाहा । एतत् सर्वं प्रयोजनीयम्, विसूचिकाशान्तिर्भवन्ति १ । 'ॐ नमो अरहंताणं नमो जिणाणं हाँ पुष्प १०८ जपेत्, ज्वरनाशनम् २॥ ‘णमो परमोहिजिणाणं हाँ' शिरोरोगनाशनम् ३ । 'णमो सव्वोहिजिणाणं हाँ' अक्षिरोगनाशनम् ४। 'णमो अणंतोहिजिणाणं' कर्णरोगं नाशयति ५ । 'णमो कुट्ठबुद्धीणं' शूल-गुल्म-उदररोगं नाशयति ६ । 'णमो बीजबुद्धीणं' श्वास-हिक्कादि नाशयति ७ । 'णमो पदाणुसारीणं' परैः सह विरोधं कलहं नाशयति ८। 'णमो संभिन्नसोयाणं' कासं नाशयति ९। 'णमो पत्तेयबुद्धाणं' प्रतिवादिविद्याच्छेदनम् १०। 'णमो सयंबुद्धाणं' कवित्वं पाण्डित्यं भवति ११। 'णमो बोहिबुद्धाणं' अन्यतरगृहीते
श्रुते एकसंघो भवति ५२ दिनं यावज्जपेत् १२ । । 'णमो उज्जुमईणं' शान्तिकं भवति, दिन २४ यावज्जपेत् १३। 'णमो विउलमईणं' बहुश्रुतत्वम्, लवणाम्लवर्ज भोजनम् १४।
.४८. Jain Education International For Private & Personal Use Only
www.jainelibrary.org