________________
षड्दर्शनी स्वस्वमतापलेपैः, स्वे दैवते तन्मयबीजमेव । ध्यात्वा तदाराधनवैभवेन भवेदजेयः परवादिवृन्दैः
॥९॥
118011
किं मन्त्रतन्त्रैर्विविधागमोक्तैः दुःसाध्य-संशीतिफलात्मलाभैः । सुसेव्यः सद्यः फलचिन्तितार्थाधिकप्रदश्वेदसि चेत्त्वमेकः चौरारि - मारि-ग्रह- रोग- लूता भूतादि दोषानल - बन्धनोत्था: । भियः प्रभावात् तव दूरमेव, नश्यन्ति पारीन्द्ररवादिवेभाः प्राप्नोत्यपुत्रः सुतमर्थहीन, श्रीदायते पत्तिरपीशतीह । दुःखी सुखी चाथ भवेन्न किं किं तद्रुपचिंतामणिचिन्तनेन पुष्पादि - जापामृत - होम - पूजा, क्रियाधिकारः सकलोऽस्तु दूरे । यः केवलं ध्यायति बीजमेव सौभाग्यलक्ष्मीर्वृणुते, स्वयं तम् ॥१३॥ तत्त्वोऽपि लोकाः सुकृतार्थकाम, मोक्षान् पुमर्थांश्चतुरां लभन्ते । यास्यन्ति याता अथ यान्ति ये ते, श्रेयः पदं त्वन्महिमालवः सः ॥ १४॥ विधाय यः प्राक्प्रणवं नमोऽन्ते मध्येकबीजं ननु जज्जपीति । तस्यैकवर्णां वितनोत्यवध्या कामार्जुनी कामितमेव विद्या
॥१५॥
मालमिमां स्तुतिमयी, सुगुणां त्रिलोकी, बीजस्य यः स्वहृदये निधयेत् क्रमात् सः !
अष्टसिद्धि रभसा लुठतीह तस्य, नित्यं महोत्सवपदं लभते क्रमात् सः
॥११॥
॥१२॥
॥१६॥
४५
Jain Education International For Private & Personal Use Only www.jainelibrary.org