________________
ह्रीँकार विद्या स्तवन
सवर्ण- पार्श्व-लय- मध्यसिद्धमधीश्वरं भास्वररूपभासम् । खण्डेन्दु-बिन्दु-स्फुटनाद - शोभं, त्वां शक्तिबीजं प्रमनाः प्रणौमि ॥१॥
ह्रीँकारमेकाक्षरमादिरूपं, मायाक्षरं कामदमादिमन्त्रम् । त्रैलोक्यवर्णं परमेष्ठिबीजं, विज्ञाः स्तुवन्तीशभवन्तमित्थम्
1
शिष्यः सुशिक्षां सुगुरोरवाप्य शुर्चीवशी धीरमनाश्च मौनी । तदात्मबीजस्य तनोतु जापमुपांशु, नित्यं विधिना विधिज्ञः
॥३॥
त्वां चिन्तयन् श्वेतकरानुकारं, ज्योत्स्नामयीं पश्यति यस्त्रिलोकीं । श्रयन्ति तं तत्क्षणतोऽनवद्यविद्या कलाशान्तिकपौष्टिकानि
॥४॥
?
त्वामेव बालारुणमण्डलाभं स्मृत्वा जगत् त्वत्करजालदीप्रम् । विलोकते यः किल तस्य विश्वं विश्वं भवेत् वश्यमवश्यमेव
>
॥२॥
यस्तप्तचामीकरचारुदीप्रं, पिङ्गः प्रभं त्वां कलयेत् समन्तात् । सदा मुदा तस्य गृहे सहेलिं, करोति केलिं कमला चलाऽपि यः श्यामलं कज्जलमेचकाभं, त्वां वीक्षते वा तुषधूमधूम्रम् । त्रिपक्षः पक्षखलुतस्य वाताहताऽभ्रवद् यात्यचिरेण नाशम् आधारकन्दोद्गततन्तुसूक्ष्म - लक्ष्योद्भवं ब्रह्मसरोजवासम् । यो ध्यायति त्वां स्त्रवदिन्दुबिम्बामृतं स च स्यात् कविसार्वभौमः
॥५॥
॥६॥
॥७॥
॥८॥
४४
Jain Education International For Private & Personal Use Only www.jainelibrary.org