________________
सर्वज्ञमन्त्रो यथा → श्री ही अहँ नमः वक्तुं न कश्चिदस्य प्रभावं सर्वतः क्षमः । समं भगवतां साम्यं सर्वज्ञानं बिभर्ति य ॥२॥ पञ्चवर्णं स्मरेन्मन्त्रं ध्यायेत् सर्वाभयप्रदं ॥ ॐ नमो सिद्धाणं इति मालोचितं यथा → , नमो अर्हत परमेष्ठिने परमयोगिने विस्फुरद्गुरुशुक्लध्यानाग्निना निर्दग्धकर्मबीजाय प्राप्तानन्तचतुष्टयाय सौख्याय वरदाय मङ्गलाय स्वाहा । जापः १०००८, अष्टादश दोषरहिताय स्वाहा ॥ जाप १००८ प्रथममक्षतैर्जापः पश्चात्पुष्पैर्जापः ॥
विद्या हाँ अहँ नमो अरहंताणं । ह्रीं नमो सिद्धाणं न हुँनमो आयरियाणं । हूँ नमो हौ उवज्झायाणं हः नमो लोए सव्वसाहूणं । नमो भगवओ अरिहंतस्स महइ महावीर वद्धमाणसामिस्स सिज्झउ मे भगवइ महइ महाविज्जा। वीरे वीरे महावीरे जयवीरे सेणवीरे वद्धमाणवीरे महानंदणे सिसारवण्ण घोससारे सिद्धे सिद्धबीए अणिहए नायघोषे परमे परमसुहगे परमयपत्ते जये विजये जयन्ते अपराजिए सव्वुत्तमे स्वाहा।
त्रिभुवन स्वामिनी विद्या। जोग्गे मग्गे तच्चे भूए सव्वे भविस्से अन्ते पक्खे जिन पक्खे स्वाहा।।
कामधेनुमिवाचिन्त्यफलसंपादन क्षमां । अनवद्या जपेत् विद्यां गणभृत् वदनोद्गतां ॥ मंत्रा प्रणवपूर्वोऽयं फलमिहिषामिच्छूभिः । प्रणव हीनस्तु निर्वाणपदकांक्षिभिः गणभृद्भिः ।।
.४१ .
Jain Education International For Private & Personal Use Only
www.jainelibrary.org