________________
बृहद्वीर [ वर्धमान] विद्या म नमो अरिहंताणं । नमो सिद्धाणं । नमो आयरियाणं । नमो उवज्झायाणं । नमो लोए सव्वसाहूणं । हौँ नमो जिणाणं । हीं नमो ओहिजिणाणं ह्रीं नमो परमोहि जिणाणं । ही नमो सव्वोहि जिणाणं । ही नमो अणंतोहि जिणाणं । नमो कुट्ठबुद्धीणं । नमो बीयबुद्धीणं । नमो पयाणुसारीणं । ४ नमो संभिन्नसोइणं । नमो उज्जुमईणं । ॐ नमो विउलमईणं । ४ नमो चउद्दसपुव्वीणं । ॐ नमो दसपुव्वीणं । ४ नमो अटुंगमहानिमित्तकुसलाणं । ॐ नमो विउव्विणइविपत्ताणं । नमो विज्जाहरसमणाणं । नमो पन्नासमणाणं । ४ नमो चारणसमणाणं । ॐ नमो आगासगामीणं ।। नमो भगवओ अरिहंतस्स महइ महावीरवद्धमाणसामिस्स सिज्झउ मे भगवई महाविज्जा । वीरे वीरे महावीरे जयवीरे सेणवीरे वद्धमाणवीरे जये विजये जयन्ते अपराजिए सव्वट्ठसिद्धे अणिहए महाणसे महाबले महाबले २ सर्वज्ञानं नहीं यः सः क्षः स्वाहा । " हाँ ह्रीँ हूँ ह्रौ हुः जाँ जौं प्रौँ स्वाहा ।। ह्रीं श्रीं श्री ही धृति कीर्ति बुद्धिलक्ष्मी स्वाहा ।
ॐ मुक्तिसौख्य प्रदां ध्यायेत् विद्यां पञ्चदशाक्षरी ।
सर्वज्ञानं स्मरेन्मन्त्रं सर्वज्ञान प्रकाशनं ॥१॥ विद्या यथा → नमो अरिहंतसिद्ध सयोगिकेवलि स्वाहा ।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org