________________
॥१॥
॥२॥
॥३॥
ॐकार विद्या स्तवन प्रणवस्त्वं ! परब्रह्मन् ! लोकनाथ ! जिनेश्वर ! । कामदस्त्वं मोक्षदस्त्वं, नकाराय नमो नमः पीतवर्णः श्वेतवर्णो, रक्तवर्णो हरिद्वरः । कृष्णवर्णो मतो देवः, नकाराय नमो नमः नमस्त्रिभुवनेशाय, रजोऽपोहाय भावतः । पञ्चदेवाय शुद्धाय, नकाराय नमो नमः मायादये नमोऽन्ताय, प्रणवान्तमयाय च । बीजराजाय हे देव ! नकाराय नमो नमः घनान्धकारनाशाय, चरते गगनेऽपि च । तालुरन्ध्रसमायाते, सप्रान्ताय नमोनमः गर्जन्तं मुखरन्ध्रेण, ललाटान्तरसंस्थितम् । पिधानं कर्णरन्ध्रेण, प्रणवं तं वयं नमः श्वेते शान्तिकपुष्ट्याख्याऽनवद्यादिकराय च । पीते लक्ष्मीकरायापि, काराय नमो नमः रक्ते वश्यकरायापि, कृष्णे शत्रुक्षयकृते । धूम्रवर्णे स्तम्भनाय, नकाराय नमो नमः
॥४॥
॥५॥
॥६॥
॥७॥
॥८॥
.४२. Jain Education International For Private & Personal Use Only
www.jainelibrary.org