________________
सव्वेसिं सावगाणं मोक्खसाहणजोगे एवं सव्वेसिं देवाणं, सव्वेसिं जीवाणं होउकामाणं, कल्लाणाऽऽसयाणं, मग्गसाहाजोगे ।
होउ मे एसा अणुमोयणा सम्मं विहिपुव्विआ सम्मं सुद्धासया, सम्मं पडिवत्तिरूवा, सम्मं निरइयारा, परमगुणजुत्तअरहंतादिसामत्थओ अर्चितसत्तिजुत्ता हि ते भगवंतो वीअरागा सव्वण्णु परमकल्लाणा, परमकल्लाणहेऊ सत्ताणं ।
मूढे अम्हि पावे अणा मोहवासिए, अणभिन्ने भावओ हिआहिआणं अभिन्ने सिआ, अहिअनिवित्ते सिआ, हिअपवित्ते सिआ । आराहगे सिआ, उचिअपडिवत्तिए सव्वसत्ताणं सहिअं ति इच्छामि सुक्कडं, इच्छामि सुक्कडं, इच्छामि सुक्कडं ।
एवमेअं सम्मं पढमाणस्स सुणमाणस्स, अणुप्पेहमाणस्स, सिढीली - भवंति परिहायंति, खिज्जंति असुहकम्माणुबंधा निरणुबंधे वा असुहकम्मे भग्गसामत्थे, सुहपरिणामेणं कडगबद्धे विअ विसे अप्पफले सिआ, सुहावणिज्जे सिआ, अपुणभावे सिआ ।
तहा आसगलिजंति, परिपोसिज्जंति, निम्मविज्जंति सुहकम्माणुबंधा, साणुबंधं च सुहकम्मं पगिट्ठे पगिट्टभावज्जियं नियमफलयं । सुपउत्ते विअ महागए सुहफले सिया सुहपवत्तगे सिआ परमसुहसाहगे सिआ । अओ अपडिबंधमेअं असुहभावनिरोहेणं सुहभावबीअंति, सुप्पणिहाणं सम्मं पढिअव्वं सम्मं सोअव्वं सम्मं अणुप्पेहिअव्वं ति । नमो नमियनमिआणं परमगुरुवीअरागाणं, नमो सेसनमुक्कारारिहाणं जयउ सव्वण्णुसासणं परमसंबोहिए सुहिणो भवंतु जीवा, सुहिणो भवंतु जीवा, सुहिणो भवंतु जीवा ।
२९
Jain Education International For Private & Personal Use Only
www.jainelibrary.org