________________
केवलिपन्नत्तो धम्मो जावज्जीवं मे भगवं सरणं ।
सरणमुवगओ य एएसिं गरिहामि दुक्कडं, जं णं अरहंतेसु वा, सिद्धेसु वा, आयरिएसु वा, उवज्झाएसु वा, साहुसु वा, साहुणीसु वा,
अन्नेसु वा धम्मट्ठाणेसु माणणिज्जेसु पूअणिज्जेसु, तहा माईसु वा, पिईसु वा, बंधुसु वा, मित्तेसु वा उवयारिसु वा, ओहेण वा जीवेसु, मग्गट्ठिएसु वा अमग्गट्ठिएसु वा, मग्गसाहणेसु वा, अमग्गसाहणेसु वा, जंकिंचि वितहमायरियं, अणायरिअव्वं अणिच्छिअव्वं , पावं पावाणुबंधि, सुहुमं वा, बायरं वा, मणेण वा, वायेण वा, कायेण वा, कयं वा, कारियं वा, अणुमोइयं वा, रागेण वा दोसेण वा, मोहेण वा, एत्थ वा जम्मे जम्मंतरेसु वा, गरहिअमेअं दुक्कडमेअं उज्झियव्वमेअं विआणि मए कल्लाणमित्तगुरुभगवंतवयणाओ, एवमेअं ति रोईअं सद्धाए, अरिहंतसिद्धसमक्खं गरिहामि अहमिणं 'दुक्कडमेअं उज्झियव्वमेअं' एत्थ मिच्छा मि दुक्कडं, मिच्छा मि दुक्कडं, मिच्छा मि दुक्कडं।
होउ मे एसा सम्मं गरहा, होउ मे अकरणनियमो बहुमयं ममेअंति। इच्छामो अणुसट्ठि अरहंताणं भगवताणं गुरुणं कल्लाणमित्ताणं ति ।
होउ मे एएहिं संजोगो, होउ मे एसा सुपत्थणा, होउ मे इत्थ बहुमाणो होउ मे इओ मोक्खबीअं । पत्तेसु एएसु अहं सेवारिहे सिआ, आणारिहे सिया पडिवत्तिजुत्ते सिआ, निरईआरपारगे सिआ।
संविग्गो जहासत्तीए सेवेमि सुकडं, अणुमोएमि सव्वेसिं अरहताणं अणुवाणं, सव्वेसिं सिद्धाणं सिद्धभावं, सव्वेसि आयरियाणं आयारं, सव्वेसिं उवज्झायाणं सुत्तप्पयाणं, सव्वेसिं साहूणं साहुकिरियं,
.२८. Jain Education International For Private & Personal Use Only
www.jainelibrary.org