________________
,
नाथाय, कस्मैश्चन क्षेत्राय पात्राय, तीर्थाय पावनाय पवित्राय, अनुत्तराय, उत्तराय, योगाचार्याय, संप्रक्षालनाय, प्रवराय, आग्रेयाय, वाचस्पतये, माङ्गल्याय, सर्वात्मनीनाय, सर्वार्थाय अमृताय, सदोदिताय, ब्रह्मचारिणे, तायिने, दक्षिणीयाय, निर्विकाराय, वज्रर्षभनाराचमूर्त्तये, तत्त्वदर्शिने, पारदर्शिने, परमदर्शिने, निरुपमज्ञानबलवीर्यतेजः शक्त्यैश्वर्यमयाय, आदिपुरुषाय, आदिपरमेष्ठिने, आदिमहेशाय, महाज्योतिः - स(स्त)त्त्वाय महार्चिदानेश्वराय महामोहसंहारिणे, महासत्त्वाय, महाज्ञामहेन्द्राय, महालयाय, महाशान्ताय, महायोगीन्द्राय, अयोगिने, महामहीयसे, महाहंसाय, हंसराजाय महासिद्धाय, शिवमचलमरुजमनन्तमक्षयमव्याबाधमपुनरावृत्ति महानन्दं, महोदयं, सर्वदुः खक्षयं कैवल्यं, अमृतं निर्वाणमक्षरं परमब्रह्मनिश्रेयसमपुनर्भवं, सिद्धिगतिनामधेयं स्थानं संप्राप्तवते, चराचरमवते, नमोऽस्तु श्रीमहावीराय, त्रिजगत् स्वामिने श्रीवर्धमानाय ॥ १० ॥
}
1
नमोऽर्हते, केवलिने, परमयोगिने भक्तिमार्गयोगिने, विशालशासनाय, सर्वलब्धिसम्पन्नाय निर्विकल्पाय, कल्पनातीताय, कलाकलाप - कलिताय, विस्फुरदुरुशुक्लध्यानाग्निनिर्दग्धकर्मबीजाय, प्राप्तानन्तचतुष्टयाय, सौम्याय, शान्ताय, मङ्गलवरदाय, अष्टादशदोषरहिताय, संसृतविश्वसमीहिताय स्वाहा ॥ ११॥
श्रीं अर्हं नमः नो १०८ वार जाप करवो
,
लोकोत्तमो निष्प्रतिमस्त्वमेव, त्वं शाश्वतं मङ्गलमप्यधीश । त्वामेकमर्हन् ! शरणं प्रपद्ये, सिद्धर्षिसद्धर्ममयत्वमेव ॥ १ ॥
२४
Jain Education International For Private & Personal Use Only www.jainelibrary.org