________________
नमोऽर्हते निरातङ्काय, नि:सङ्गाय, निःशङ्काय, निर्मलाय, निर्भयाय, निर्द्वन्द्वाय, निस्तरङ्गाय, निरूर्मये, निरामयाय, निष्कलङ्काय, परमदैवताय, सदाशिवाय, महादेवाय, शङ्कराय, महेश्वराय, महाव्रतिने, महायोगिने, महात्मने, पञ्चमुखाय, मृत्युञ्जयाय, अष्टमूर्तये, भूतनाथाय, जगदानन्दाय, जगत्पितामहाय, जगद्देवाधिदेवाय, जगदीश्वराय, जगदादिकन्दाय, जगद्भास्वते, जगत्कर्मसाक्षिणे, जगच्चक्षुषे, त्रयीतनवे, अमृतकराय, शीतकराय, ज्योतिश्चक्रचक्रिणे, महाज्योति?तिताय, महातमः (प:) पारे सुप्रतिष्ठिताय, स्वयंकर्ने, स्वयंहर्ने, स्वयंपालकाय, आत्मेश्वराय, नमो विश्वात्मने ॥७॥
में नमोऽर्हते, सर्वदेवमयाय, सर्वध्यानमयाय सर्वज्ञानमयाय, सर्वतेजोमयाय, सर्वमंत्रमयाय सर्वरहस्यमयाय, सर्वभावाभावजीवाजीवेश्वराय, अरहस्यरहस्याय, अस्पृहस्पृहणीयाय, अचिन्त्यचिन्तनीयाय, अकामकामधेनवे, असङ्कल्पितकल्पद्रुमाय, अचिन्त्यचिन्तामणये, चतुर्दशरज्ज्वात्मकजीवलोकचूडामणये, चतुरशीतिलक्षजीवयोनिप्राणिनाथाय, पुरुषार्थनाथाय, परमार्थनाथाय, अनाथनाथाय, जीवनाथाय, देवदानवमानवसिद्धसेनाधिनाथाय ॥८॥
ॐ नमोऽर्हते निरञ्जनाय, अनन्तकल्याणनिकेतनकीर्तनाय, सुगृहीतनामधेयाय ( महिमामयाय) धीरोदात्तधीरोद्धत धीरशान्तधीरललितपुरुषोत्तमपुण्यश्लोकशतसहस्त्रलक्षकोटिवन्दित, पादारविन्दाय सर्वगताय ॥९॥
ॐ नमोऽर्हते सर्वसमर्थाय, सर्वप्रदाय, सर्वहिताय, सर्वाधि
Jain Education International For Private & Personal Use Only
www.jainelibrary.org