________________
सम्यग्ज्ञानदर्शनसद्मने ॥३॥
नमोऽर्हते जिनाय जापकाय, तीर्णाय तारकाय, बुद्धाय बोधकाय, मुक्ताय मोचकाय, त्रिकालविदे, पारङ्गताय, कर्माष्टकनिषूदनाय, अधीश्वराय, सम्भवे, जगत्प्रभवे, स्वयम्भुवे जिनेश्वराय, स्याद्वादवादिने, सार्वाय, सर्वज्ञाय, सर्वदर्शिने, सर्वतीर्थोपनिषदे, सर्वपाखण्डमोचिने, सर्वयज्ञफलात्मने, सर्वज्ञकलात्मने, सर्वयोगरहस्याय, केवलिने, देवाधिदेवाय, वीतरागाय ॥४॥
ॐ नमोऽर्हते परमात्मने, परमाप्ताय, परमकारुणिकाय, सुगताय, तथागताय, महाहंसाय, हंसराजाय महासत्त्वाय महाशिवाय, महाबोधाय, महामैत्राय, सुनिश्चिताय, विगतद्वन्द्वाय, गुणाब्धये, लोकनाथाय, जितमारबलाय ॥५॥
1
1
ॐ नमोऽर्हते सनातनाय उत्तमश्लोकाय, मुकुन्दाय, गोविन्दाय, विष्णवे, जिष्णवे, अनन्ताय, अच्युताय श्रीपतये, विश्वरूपाय, हृषीकेशाय, जगन्नाथाय, भूर्भुवः स्वः समुत्ताराय, मानंजराय, कालंजराय, ध्रुवाय अजाय, अजेयाय, अजराय, अचलाय, अव्ययाय, विभवे, अचिन्त्याय, असंख्येयाय, आदिसंख्याय, आदिकेशवाय, आदिशिवाय महाब्रह्मणे परमशिवाय, एकानेकानन्तस्वरूपिणे, भावाभावविवर्जिताय, अस्तिनास्तिद्वयातीताय, पुण्यपापविरहिताय, सुखदुःख विविक्ताय, व्यक्ताव्यक्तस्वरूपाय अनादि-मध्यनिधानाय, नमोस्तु मुक्तीश्वराय मुक्तिस्वरूपा ॥६॥
1
,
,
२२
Jain Education International For Private & Personal Use Only www.jainelibrary.org