________________
॥ श्री सिद्धसेनदिवाकरसूरिविरचित शक्रस्तव ॥
ॐ नमोऽर्हते भगवते परमात्मने परमज्योतिषे परमपरमेष्ठिने, परमवेधसे , परमयोगिने परमेश्वराय तमसः परस्तात् सदोदितादित्यवर्णाय, समूलोन्मूलितानादिसकलक्लेशाय ॥१॥ _ नमोऽर्हते भूर्भुवःस्वस्त्रयीनाथमौलिमन्दारमालार्चितक्रमाय, सकलपुरुषार्थयोनिनिरवद्यविद्याप्रवर्त्तनैकवीराय, नमः स्वस्तिस्वधास्वाहावषडथै कान्तशान्तमूर्तये, भवद्भाविभूतभावावभासिने, कालपाशनाशिने, सत्त्वरजस्तमोगुणातीताय, अनन्तगुणाय, वाङ्मनोऽगोचरचरित्राय, पवित्राय, करणकारणाय तरणतारणाय, सात्त्विकदैवताय, तात्त्विकजीविताय, निर्ग्रन्थपरमब्रह्महृदयाय योगीन्द्रप्राणनाथाय, त्रिभुवनभव्यकुलनित्योत्सवाय, विज्ञानानन्दपरब्रह्मैकात्म्यसात्म्यसमाधये, हरिहरहिरण्यगर्भादिदेवतापरिकलितसम्यग्स्वरूपाय, सम्यश्रद्धेयाय, सम्यग्ध्येयाय, सम्यग्शरण्याय, सुसमाहित सम्यक्स्पृहणीयाय ॥२॥ _ नमोऽर्हते भगवते आदिकराय, तीर्थकराय स्वयंसम्बुद्धाय, पुरुषोत्तमाय, पुरुषसिंहाय, पुरुषवरपुण्डरीकाय, पुरुषवरगन्धहस्तिने, लोकोत्तमाय, लोकनाथाय, लोकहिताय, लोकप्रदीपाय, लोकप्रद्योतकारिणे, अभयदाय दृष्टिदाय, मुक्तिदाय, मार्गदाय, बोधिदाय, जीवदाय, शरणदाय, धर्मदाय, धर्मदेशकाय, धर्मनायकाय, धर्मसारथये, धर्मवरचातुरन्तचक्रवर्तिने, व्यावृत्तच्छद्मने, अप्रतिहत
.२१.
Jain Education International For Private & Personal Use Only
www.jainelibrary.org