________________
माँ क्ष्मी यूँ मै मरेतैरहपति-वितनुर्मंत्रबीजैश्च नित्यं हाहाकारोग्रनादैवलदनलशिखाकल्पदीर्घोर्ध्वकेशः । पिंगार्लोलजिवैर्विषमविषधरालंकृतैस्तीक्ष्णदण्डैभूतैः प्रेतैः पिशाचैर्धनदकृतमहोपद्रवाद् रक्ष रक्ष ।
॥६॥ झी झौं झः शाकिनीनां सपदहरसदं भिन्धि शुद्धेद्धबुद्धेग्लौ मैं / दिव्य-जिह्वा गति-मति-कुपितः स्तंभनं संविधेहि। फट्फट् सर्वाधिरोगग्रहमरणभयोच्चाटनं चैव पार्श्व ! । त्रायस्वाशेषदोषादमरनरवरैमौर्तिपादारविन्दः इत्थं मंत्राक्षरोत्थं वचनमनुपमं पार्श्वनाथस्य नित्यं विद्वेषोच्चाटनं स्तंभन( वन१) जयवशं पापरोगापनोदैः । प्रोत्सर्पज्जंगमादिस्थविरविषमुखध्वसनं स्थायु दीर्घमारोग्यैश्वर्ययुक्ता भवति पठति यः स्तौति तस्येष्टसिद्धिः ॥८॥
॥७॥
॥ श्री स्तंभन पार्श्वनाथ स्तुति ॥
कल्याणकेलिकमला कमलायमानम् प्रोद्दामधाममहिमा महिमानिधानम् । जात्यश्मगर्भमणिमेचककान्तिदेहं श्रीस्तंभनाधिपति पार्श्वजिनं स्तुवेऽहम् ॥
.२०. Jain Education International For Private & Personal Use Only
www.jainelibrary.org