________________
अमरश्चाजरोऽनन्त, एकोऽनेक: शिवात्मकः । अलक्ष्यश्चाऽप्रमेयश्च ध्यानलक्ष्यो निरञ्जनः
ब्रह्मद्वयप्रकाशात्मा,
परमाक्षरः
काराकृतिरव्यक्तो, व्यक्तरूपस्त्रयीमयः । निर्भयः दिव्यतेजोमयः शान्तः, परामृतमयोऽच्युतः । आद्योऽनाद्यः परेशान, परमेष्ठी परः पुमान्
"
शुद्धस्फटिकसङ्काशः, स्वयम्भूः परमाच्युतः । व्योमाकारस्वरूपश्च लोकालोकावभासकः
1
ज्ञानात्मा परमानन्दः, प्राणारूढो मनःस्थितिः । मनः साध्यो मनोध्येयो, मनोदृश्यः परापरः
सर्वतीर्थमयो नित्यः सर्वदेवमयः प्रभुः । भगवान् सर्वतत्त्वेशः, शिवश्रीसौख्यदायकः
"
इति श्रीपार्श्वनाथस्य, सर्वज्ञस्य जगद्गुरोः । दिव्यमष्टोत्तरं नाम, शतमत्र प्रकीर्तितम्
पवित्रं परमं ध्येयं, परमानन्ददायकम् । भुक्तिमुक्तिप्रदं नित्यं पठतां मङ्गलप्रदम्
श्रीमत्परमकल्याणसिद्धिदः श्रेयसेऽस्तु वः । पार्श्वनाथजिनः श्रीमान् भगवान् परमः शिवः
॥९॥
112011
॥११॥
॥१२॥
॥१३॥
॥१४॥
॥१५॥
॥१६॥
112911
१४
Jain Education International For Private & Personal Use Only www.jainelibrary.org