________________
॥१८॥
॥२०॥
॥२१॥
धरणेन्द्रफणच्छत्रालङ्कृतो वः श्रियं प्रभुः । दद्यात् पद्मावतीदेव्या, समधिष्ठितशासनः ध्यायेत् कमलमध्यस्थं, श्रीपार्श्वजगदीश्वरम् । ॐ ह्रीं श्रीं अहँ समायुक्तं, केवलज्ञानभास्करम् ॥१९॥ पद्मावत्याऽन्वितं वामे, धरणेन्द्रेण दक्षिणे । परितोऽष्टदलस्थेन, मन्त्रराजेन संयुतम् अष्टपत्रस्थितैः पञ्चनमस्कारैस्तथा त्रिभिः । ज्ञानाद्यैर्वेष्टितं नाथं, धर्मार्थकाममोक्षदम् सत्षोडशदलारूढं, विद्यादेवीभिरन्वितम् । चतुर्विंशतिपत्रस्थं, जिनमातृसमावृतम् मायावेष्ट्यत्रयाग्रस्थं, क्रौंकारसहितं प्रभुम् । नवग्रहावृतं देवं, दिक्पालैर्दशभिर्वृतम् चतुष्कोणेषु मन्त्राद्यैश्चतुर्बीजान्वितैजिनैः । चतुरष्टदशद्वीति द्विधाङ्कसंज्ञकैर्युतम् दिक्षु क्षकारयुक्तेन, विदिक्षु लाङ्कितेन च । चतुरस्त्रेण वज्राङ्कक्षितितत्त्वे प्रतिष्ठितम् श्रीपार्श्वनाथमित्येवं, यः समाराधयेज्जिनम् । तं सर्वपापनिर्मुक्तं, भजते श्रीः शुभप्रदा
॥२२॥
॥२३॥
॥२४॥
॥२५॥
॥२६॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org