________________
॥१॥
॥२॥
॥३॥
॥ श्री मंत्राधिराज पार्श्वनाथ स्तोत्र ॥ श्री पार्श्वः पातु वो नित्यं, जिनः परमशङ्करः । नाथः परमशक्तिश्च, शरण्यः सर्वकामदः सर्वविजहर: स्वामी, सर्वसिद्धिप्रदायकः । सर्वसत्त्वहितो योगी, श्रीकरः परमार्थदः देवदेवः स्वयंसिद्धश्चिदानन्दमयः शिवः । परमात्मा परब्रह्म, परमः परमेश्वरः जगन्नाथः सुरज्येष्ठो, भूतेशः पुरुषोत्तमः । सुरेन्द्रो नित्यधर्मश्च, श्रीनिवासः शुभार्णवः सर्वज्ञः सर्वदेवेशः, सर्वदः सर्वगोत्तमः । सर्वात्मा सर्वदर्शी च, सर्वव्यापी जगद्गुरुः तत्त्वमूर्तिः परादित्यः परब्रह्मप्रकाशकः । परमेन्दुः परप्राणः, परमामृतसिद्धिदः अजः सनातन: शम्भुरीश्वरश्च सदाशिवः । विश्वेश्वरः प्रमोदात्मा, क्षेत्राधीशः शुभप्रदः साकारश्च निराकारः, सकलो निष्कलोऽव्ययः । निर्ममो निर्विकारश्च, निर्विकल्पो निरामयः
॥४॥
॥५॥
॥६॥
॥७
॥
॥८
॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org