________________
नो रोगा नैव शोका न कलहकलना नारिमारिप्रचाराः, नैवाधिर्नासमाधिर्न च दरदरिते, दुष्टदारिद्र्यता नो । नो शाकिन्यो ग्रहा नो हरिकरिगणा, व्यालवैतालजाला, जायन्ते पार्श्वचिन्तामणिनतिवशतः, प्राणिनां भक्तिभाजाम्
,
गीर्वाणद्रुमधेनुकुंभमणयस्तस्यां गणे रंगिणो, देवा दानवमानवा सविनयं तस्मै हितध्यायिनः । लक्ष्मीस्तस्य वशावशैव गुणीनां ब्रह्माण्डसंस्थायिनी, श्रीचिन्तामणिपार्श्वनाथमनिशं संस्तौति यो ध्यायते
"
इति जिनपतिपार्श्वः पार्श्वपाश्र्वाख्ययक्षः, प्रदलितदुरितौघः प्रीणितप्राणिसार्थः । त्रिभुवनजनवाञ्छा दानचिंतामणीकः, शिवपदतरुबीजं बोधिबीजं ददातु
मायने असण्णपाणस्स,
णाणुगिद्धे रसे अपडिण्णो ।
अच्छि वि णो पमज्जिज्जा, णो विय कंडूयए मुणी गायं ॥
118 11
॥१०॥
॥११॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org