________________
यस्य प्रौढतमप्रतापतपनः, प्रोद्दामधामा जगज्जंघालः कलिकालकेलिदलनो, मोहान्धविध्वंसकः । नित्योद्योतपदं समस्तकमलाकेलिगृहं राजते, स श्रीपार्श्वजिनो जने 'हितकृतो चिंतामणिः पातु मां विश्वव्यापितमो हिनस्ति तरणिर्बालोऽपि कल्पांकुशो, दारिद्रयाणि गजावलि हरिशिशुः काष्टानि वह्नेः कणः । पीयूषस्य लवोऽपि रोगनिवहं यद्वत् तथा ते विभो, मूर्ति: स्फूर्तिमती सती त्रिजगति कष्टानि हर्तुं क्षमः
श्री चिंतामणिमंत्रमोंकृतियुतं, ह्रीँकारसाराश्रितम्, श्रीमहैं नमिऊणपासकलितं त्रैलोक्यवश्यावहम्, द्वेधाभूतविषापहं विषहरं श्रेयः प्रभावाश्रयम्, सोल्लासं वसहांकितं जिनफुलिंगानंदनं देहिनाम्
श्रीं कारवरं नमोऽक्षरपरं, ध्यायन्ति ये योगिनो, हृत्पद्मे विनिवेश्य पार्श्वमधिपं, चिंतामणीसंज्ञकम् । भाले वामभुजे च नाभिकरयोर्भूयो भुजे दक्षिणे, पश्चादष्टदलेषु ते शिवपदं द्वित्रैर्भवैर्यान्त्यहो ( र्भान्त्यहो )
१. कृतहित, हितकरः इति ।
११
Jain Education International For Private & Personal Use Only
॥५॥
॥६॥
॥७॥
॥८॥
www.jainelibrary.org