________________
|| श्री चिंतामणिपार्श्वनाथ स्तोत्र ||
॥
किं कर्पूरमयं सुधारसमयं किं चन्द्ररोचिर्मयम् । किं लावण्यमयं महामणिमयं कारुण्यकेलिमयम् । विश्वानंदमयं महोदयमयं शोभामयं चिन्मयम् । शुक्लध्यानमयं वपुर्जिनपतेर्भूयाद्भवालम्बनम् पातालं कलयन् धरां धवलयन्, नाकाशमापूरयन्, दिक्चक्रं क्रमयन् सुरासुरनरश्रेणि च विस्मापयन् । ब्रह्माण्डं सुखयन् जलानि जलधेः, फेणच्छलालोलयन् । श्रीचिंतामणिपार्श्वसंभवयशो, हंसश्चिरं राजते
,
पुण्यानां विपणिस्तमोदिनमणिः, कामेभकुम्भशृणिः, मोक्षेनिस्सरणिः सुरेन्द्रकरणी, ज्योति: प्रभासारणिः । दाने देवमणिर्नतोत्तमजनश्रेणिः कृपासारिणी, विश्वानंदसुधाघृणिर्भवभिदे, श्रीपार्श्वचिन्तामणिः
श्रीचिंतामणिपार्श्वविश्वजनतासंजीवनस्त्वं मया, दृष्टस्तात ! ततः श्रियः समभवन् नाशक्रमाचक्रिणम् मुक्तिः क्रीडति हस्तयोर्बहुविधं सिद्धं मनोवाञ्छितम्, दुर्दैवं दुरितं च दुर्गतिभयं, कष्टं प्रणष्टं मम
॥१॥
॥२॥
॥३॥
11811
Jain Education International For Private & Personal Use Only www.jainelibrary.org