SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ उपदेश श्लोक परोपकारः सततं विधेयं, स्वशक्तितो ह्युत्तमनीतिरेषा । न स्वोपकाराच्च स भिद्यते, तत्, तं कुर्वतैतद् द्वितयं कृतं स्यात् ॥ (उपदेशरत्नाकर) पंचनमुक्कारो खलु विहिदाणं सत्तिओ अहिंसा च । इंदियकसायविजओ एसो धम्मो सुहपओगो । ( उपदेशपद) अहिंसा ध्यानयोगश्च, रागादीनां विनिग्रहः । साधर्मिकानुरागश्च सारमेतज्जिनागमे ॥ जं चरणं पढमगुणो जतीण मूलं तु तस्स वि अहिंसा । तप्यालणे च्चिय तओ जइयव्वं अप्पमत्तेण। नाणं पगासगं सोहओ तवो संजमो य गुत्तिको तिण्हं पि समायोगे मोक्खो जिणसासणे भणिओ ॥ जत्थ य विसयविराओ, कसायचाओ गुणेषु अनुराओ । किरियासु अपमाओ, सो धम्मो सिवसुहोवाओ ॥ जह जह रागदोष विलिजन्ती तह तह पयहिअव्वं । . ११२ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004960
Book TitleMaro Swadhyaya
Original Sutra AuthorN/A
AuthorDivyaratnavijay
PublisherShraman Seva Parivar
Publication Year
Total Pages244
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy