________________
खणे वा, लवे वा, मुहुत्ते वा, अहोरत्ते वा, पक्खे वा, मासे वा, उऊवा, अयणे वा, संवच्छरे वा, अण्णयरे वा दीहकालसंजोए वा । भावओ-कोहे वा, माणे वा, मायाए वा, लोभे वा, भए वा, हासे वा, पिज्जे वा, दोसे वा, कलहे वा, अब्भक्खाणे वा पेसुन्ने वा, परपरिवार वा, अरइरई वा, मायामोसे वा, जाव मिच्छादंसणसल्ले वा, तस्स णं भगवंतस्स नो एवं भवइ ॥११८॥
श्री शान्तिनाथ स्तोत्र
विश्वातिशायिमहिमा, ज्वलत्तेजोविराजितम् । शान्ति शान्तिकरं स्तौमि दुरितव्रातशान्तये षोडशविद्यादेव्योऽपि चतुषष्टिसुरेश्वराः । ब्रह्मादयश्च सर्वेऽपि यं सेवन्ते कृतादरा:
,
"
ह्रीं श्रीं जये विजये,अजये परैरपि । तुष्टिं कुरु कुरु पुष्टिं कुरु कुरु शान्ति महाजये न क्वापि व्याधयो देहे, न ज्वरा न भगंदराः । कासश्वासादयो नैव, बाधन्ते शान्तिसेवनात्
यक्षभूतपिशाचाद्या, व्यंतरा दुष्टमुद्गलाः । सर्वे शाम्यन्तु मे नाथ ! शान्तिनाथसुसेवया
11811
॥२॥
॥३॥
11811
॥५॥
१११
Jain Education International For Private & Personal Use Only www.jainelibrary.org