________________
शान्ति सिद्धि ऋद्धि वृद्धि क्षेत्रपालं चर्चनं ॥५॥
ॐ आँ क्रीं ह्रीं अत्रस्थ विजयभद्र, वीरभद्र, मणिभद्र, भैरव, अपराजित पंच क्षेत्रपालेभ्यो नैवेद्यं समर्पयामि स्वाहा ॥ रत्न धेनु सर्पिषादि दीपकैः शिखोज्ज्वलैः, वटि धार तोय कोप कंपरूप वर्जितैः ।
भूत प्रेत राक्षसादि दुष्ट कष्ट नाशनं, शान्ति सिद्धि ऋद्धि वृद्धि क्षेत्रपालं चर्चनं ॥६॥
ॐ आँ क्रोँ ह्रीं अत्रस्थ विजयभद्र, वीरभद्र, मणिभद्र, भैरव, अपराजित पंच क्षेत्रपालेभ्यो दीपं समर्पयामि स्वाहा ॥ शिल्पिता सिता गुरु प्रधूप केल मिश्रितैः, वाद्यमान वर्धमान माननी मनोहरैः । भूत प्रेत राक्षसादि दुष्ट कष्ट नाशनं, शान्ति सिद्धि ऋद्धि वृद्धि क्षेत्रपालं चर्चनं ॥७॥
ॐ आँ क्रीं ह्रीं अत्रस्थ विजयभद्र, वीरभद्र, मणिभद्र, भैरव, अपराजित पंच क्षेत्रपालेभ्यो धूपं समर्पयामि स्वाहा ॥ श्री फलैश्च कर्करी सुदाडिमादिभिः फलैः,
स्वादमिष्ट सौरभादि जंजरादि मोदनैः ।
भूत प्रेत राक्षसादि दुष्ट कष्ट नाशनं, शान्ति सिद्धि ऋद्धि वृद्धि क्षेत्रपाल चर्चनं ॥८ ॥
ॐ आँ क्रीं ह्रीं अत्रस्थ विजयभद्र, वीरभद्र, मणिभद्र, भैरव, अपराजित पंच क्षेत्रपालेभ्यो फलं समर्पयामि स्वाहा ॥
१०७
Jain Education International For Private & Personal Use Only
www.jainelibrary.org