________________
श्री क्षेत्रपाल अर्चना क्षेत्रपालाय यज्ञेऽस्मिन्, अत्र क्षेत्राधिरक्षणे । बलिं ददामि यस्याग्रे, वेद्यां विघ्न विनाशिने ॥१॥ ॐ आँ क्रॉ ही अत्रस्थ विजयभद्र, वीरभद्र, मणिभद्र, भैरव, अपराजित पंच क्षेत्रपालाः ! अत्र अवतर अवतर संवौषट् आह्वाननं । अत्र तिष्ठ तिष्ठ ठः ठः स्थापनं । अत्र मम सन्निहितो भव भव वषट् सन्निधिकरणं । सद्येनाति सुगंधेन, स्वच्छेन बहुलेन च । स्नपनं क्षेत्रपालस्य, तैलेन प्रकरोम्यहं ॥२॥ ॐ आँ क्रॉ ही अत्रस्थ विजयभद्र, वीरभद्र, मणिभद्र, भैरव, अपराजित पंच क्षेत्रपालेभ्यः तैलम् समर्पयामि स्वाहा ॥ सिंदूरैरारुणाकारैः, पीत वर्णो सुसंभवैः । चर्चनं क्षेत्रपालस्य, सिंदूरैः प्रकरोम्यहं ॥३॥ ॐ आँ क्रॉ ही अत्रस्थ विजयभद्र, वीरभद्र, मणिभद्र, भैरव, अपराजित पंच क्षेत्रपालेभ्यः सिंदूरं समर्पयामि स्वाहा ॥ सद्यपूतैः महास्निग्धैः, सुमांगल्यैः सपिंडकैः ।। क्षेत्रपाल मुखे दद्यात्, गुरुं विघ्न विनाशकैः ॥४॥ ॐ आँ क्रॉ ही अत्रस्थ विजयभद्र, वीरभद्र, मणिभद्र, भैरव, अपराजित पंच क्षेत्रपालेभ्यो गुईं समर्पयामि स्वाहा ॥
• १०४ . Jain Education International For Private & Personal Use Only
www.jainelibrary.org