________________
घे घे घे भूतनाथ किलि किलितवचो गृह्ण गृह्णालुलंतं अँ अँ अँ अंतरिक्षं प्रणमतु सततं भैरवं क्षेत्रपालं ॥५॥ ख ख ख खड्गभेदं विषममृतकरं कालकालांधकारं, क्षी क्षीं क्षीं क्षिप्रवेगं दह दह दहनं नेत्र संदीप्यमानं । हूँ हूँ हूँ हूंकारनादं हरिहर हसितं एहि एहि प्रचण्ड मैं मैं मैं सिद्धनाथं प्रणमतु सततं भैरवं क्षेत्रपालं ॥६॥ सँ सँ सँ सिद्धयोगं सकलगुणमयं देवदेवं प्रसन्नं, यँ य य यज्ञनाथं हरिहरवदनं चन्द्रसूर्याग्नि नेत्रं । अँ अँ अँ यक्षनाथं वसुवरुण सुरासिद्ध गंधर्वनागं रूँ रूँ रूँ रुद्ररूपं प्रणमतु सततं भैरवं क्षेत्रपालं ॥७॥ हँ हँ हँ हंसघाषं हसित कुहकुहाराव रौद्राट्टहासं, यँ यँ यँ यक्षसतं शिरकनक महाबद्ध खड्गांगपाशं । र र रंगरंगं प्रहसितवदनं पिंगकस्म स्मशानं सँ सँ सँ सिद्धनाथं प्रणमतु सततं भैरवं क्षेत्रपालं ॥८॥ इत्येवं भावयुक्तः पठति च नियतं भैरवस्याष्टकं यो, निर्विघ्नं दुःखनाशं त्वसुरभयहरं शाकिनी डाकिनीनां । त्रासोनो व्याघ्रसर्पधृति वहति सदा राजशत्रोस्तथाऽज्ञात् सर्वे नश्यन्ति दूरा ग्रहगण विषमाश्चितिताऽभीष्टसिद्धिः ॥९॥
. १०३ . Jain Education International For Private & Personal Use Only
www.jainelibrary.org