________________
भैरव क्षेत्रपाल स्तोत्र यँ यँ यँ यक्षराजं दश दिशि धगितं भूमि कंपायमानं, सँ सँ सँ संहारमूर्ति शिरमुकुट जटा शेखरं चंद्रबिम्बं । = = दँ दर्घिकायं विकृत नखमुखं मूर्ध रोमं करालं | | | पापनाशं प्रणमतु सततं भैरवं क्षेत्रपालं ॥१॥ र र र रक्तवर्णे करकृतजटिलं तीक्ष्ण दंष्ट्रा करालं, घ घ घ घोष घोषं घव घव घटितं घूर्घरा राजघोषं । कँ ऊँ ऊँ कालरूपं दिगिदिगि दिगितं ज्वालितं उग्रतेजं तँ तँ तँ दिव्यदेहं प्रणमतु सततं भैरवं क्षेत्रपालं ॥२॥ लँ लँ सँ लंब लंबं ल ल ल ल ललितं दीर्घजिह्वाकरालं, धूं धूं धूं धूम्रवर्णे स्फुट विकृतमुखं भासुरं भीमरूपे । रूँ रूँ रूँ रुंडमालं रुदित मय मयं ताम्र नेत्रं विशालं नँ न न नग्नरूपं प्रणमतु सततं भैरवं क्षेत्रपालं ॥३॥ व व व वायुवेगं प्रलय परिवृतं ब्रह्मरूपं स्वरूपे, खं खं खं खड्गहस्तं त्रिभुवननिलयं कालरूपं प्रशस्तं । चँ चँ चँ चंचलत्वं चलचल चलितं चालितं भूतवृन्दं मैं मैं मैं मायरूपं प्रणमतु सततं भैरवं क्षेत्रपालं ॥४॥ शैं झै शंखहस्तं शशिकर धवलं यक्षसंपूर्ण तेजं, मैं मैं मैं मायमायं कुलवकुल कुलं मंत्रमूर्ति सुतत्त्वं ।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org