________________
॥९॥
॥९१॥
॥९२॥
॥९३॥
भूर्जपत्रे लिखित्वेदं, गलके मूलि वा भूजे । धारितं सर्वदा दिव्यं, सर्वभीतिविनाशकम् भूतैः प्रेतैग्रहर्यक्षैः पिशाचैर्मुद्गलैर्मलैः । वात-पित्त-कफोद्रेकै-र्मुच्यते नात्र संशयः ॐ भूर्भुवः स्वः त्रयीपीठ-वर्तिनः शाश्वता जिनाः । तैः स्तुतैर्वंदितै द्रष्टै-र्यत् फलं तत् फलं स्मृतौ एतद् गोप्यं महास्तोत्रं, न देयं यस्य कस्यचित् । मिथ्यात्ववासिने दत्ते, बालहत्या पदे पदे आचाम्लादि तपः कृत्वा, पूजयित्वा जिनावलिम् । अष्टसाहस्त्रिको जापः कार्यस्तत् सिद्धिहेतवे शतमष्टोत्तरं प्रातः, ये पठन्ति दिने दिने । तेषां न व्याधयो देहे, प्रभवन्ति च संपदः अष्टमासावधिं यावत्, प्रातः उत्थाय यः पठेत् । स्तोत्रमेतन्महातेजो, जिनबिंबं स पश्यति दृष्टे सत्यार्हतो बिम्बे भवे सप्तमके ध्रुवम् । पदं प्राप्नोति शुद्धात्मा, परमानंदनंदितः विश्ववंद्यो भवेद् ध्याता, कल्याणानि च साऽश्नुते । गत्वा स्थानं परं सोऽपि, भूयस्तु न निवर्तते
॥९४॥
॥९५॥
॥९६॥
॥९७॥
॥९८॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org