________________
॥९९॥
॥१००॥
इदं स्तोत्रं महास्तोत्रं, स्तुतीनामुत्तमं पदम् । पठनात् स्मरणात् जापात्, लभते पदमव्ययम् ऋषिमण्डलनामैतत्, पुण्यपापप्रणाशकम् । दिव्यतेजो महास्तोत्रं, स्मरणात्पठनाच्छुभम् विजौघाः प्रलयं यान्ति, आपदो नैव कर्हिचित् । ऋद्धयः समृद्ध्यः सर्वाः स्तोत्रस्यास्य प्रभावतः श्रीवर्द्धमानशिष्येण, गणभृद्गौतमर्षिणा । ऋषिमण्डलनामैतद् भाषितं स्तोत्रमुत्तमम्
॥१०१॥
॥१०२॥
गुरुस्तुति धन्यं दृष्टियुगं दिनं च सफलं प्रागादियं दुषमा चित्ते पोल्लसितः प्रबोधदिवसः ध्वस्तं तमोमण्डलम् । प्राप्तः कल्पतरुहे सुरगवी चिंतामणि स्वे करे यद् दृष्टं गुरुराजवक्त्रकमलं संपूर्णचंद्रोपमम् ॥
. १०० . Jain Education International For Private & Personal Use Only
www.jainelibrary.org