________________
पञ्चविधगुरुविनयविद्योतनम्
२००३
श्रुतस्याऽप्यतिदोषाय ग्रहणं विनयं विना । यथा महानिधानस्य विना' साधनसन्निधिम् ।।२९।। (षो.१३/२) इत्युक्तमित्यवधेयम् । तद्योगादेव विनीतत्वोपपत्तेः । तदुक्तं उत्तराध्ययने → आणाणिद्देसक गुरूणमुववायकार | इंगियाऽऽगारसंपन्ने से विणीए त्ति वुच्चइ ।। ← ( उत्त. १ / २ ) इति ।। २९/२८ ।।
विनयाऽभावाऽपायमाह- 'श्रुतस्ये 'ति । विनयं बहुमानं च विना श्रुतस्य = सूत्रार्थतदुभयाऽन्यतरस्य अपि ग्रहणं प्रान्तदेवताकोपादिवशाद् अतिदोषाय जायते । यथा महानिधानस्य साधनसन्निधिं = उपचारादिसाधनोपधानं विना ग्रहणं वृश्चिकाद्युपद्रवलक्षणाय अतिदोषाय जायते तथा प्रकृतेऽवगन्तव्यम् । तदुक्तं व्यवहारसूत्रभाष्ये → उवयारहीणमफलं होइ निहाणं करेइ वाऽणत्थं । इय निज्जराए लाभो न होइ विब्भंग कलहो वा ।। ← (व्य. भा. ४ / ३६ ) इति । औद्धत्यादिनाऽविनयकरणे जायमानायाः श्रुताशातनाया महापायकारित्वं आवश्यकनिर्युक्तौ उम्मायं च लभिज्जा रोगायकं व पाउणे दीहं । तित्थयरभासियाओ भस्सइ सो संजमाओ वा ।। इहलोए फलमेयं परलोए फलं न दिंति विज्जाओ । आसायणा सुयस्स उ कुव्वइ दीहं च संसारं ।। ← ( आ.नि. १४२८/२९) इत्येवमुक्तम् । ततश्च दूरस्थानस्थितत्वाद्यविनयस्थानपरित्यागतः अञ्जलिकरण -कृतिकर्मदानादिपूर्वं श्रुतग्रहणं कर्तव्यम् । तदुक्तं व्यवहारसूत्रभाष्ये दूरत्थो वा पुच्छइ, अहवा निसिज्जाए सन्निसन्नो उ । अच्चासन्न - निविड्डुट्ठिए य चउभंगो बोधव्वो ।। अंजलि-पणाम अकरणं विप्पेक्खंतो दिसाहो उड्डमुहं । भासतंऽणुवउत्ते व हसंते पुच्छमाणो उ तम्हा वज्जंतेणं ठाणाणेयाणि पंजलुक्कुडुणा । सोयव्वं पयत्तेण कितिकम्मं वा वि कायव्वं || ← (व्य. भा. ५/३७,३८, ४० ) इति । तथा
11
पडिणीयं च बुद्धाणं वाया अदुव कम्मुणा । आवि वा जइ वा रहस्से नेव कुज्जा कयाइ वि ।। ण पक्खओ ण पुरओ णेव किच्चाण पिट्ठओ । न जुंजे उरुणा उरुं सयणे ण पडिस्सुणे ।। नेव पल्हत्थियं कुज्जा पक्खपिंडं व संजए । पाए पसारिए वा वि न चिट्ठे गुरुणंतिए ।। आयरिएहिं वाहिंतो तुसिणीओ ण कयाइ वि । पसायट्ठी नियागट्टी उवचिट्ठे गुरुं सया || आलवंते लवंते वाण णिसीज्जा कयाइ वि । चइत्ता आसणं धीरो जओ जत्तं पडिस्सुणे ।। आसणगओ ण पुच्छिज्जा णेव सिज्जागओ कया । आगम्मुक्कुडुओ संतो पुच्छिज्जा पंजलीउडो । ।
•
વિશેષાર્થ :- અંધકાર કરતાં કાયમ સૂર્યના તેજકરણની તાકાત વધુ હોય છે. તેમ જીવનમાં ઘૂસી ગયેલા વિષય-કષાયાદિ દોષો કરતાં ઉચિત વિનયની તાકાત વધુ છે. અંધકારને હટાવવા લાઠીચાર્જની જરૂર નથી. જરૂર છે માત્ર પ્રકાશના આગમનની. આહા૨સંજ્ઞા-મૈથુનસંજ્ઞા વગેરે દોષોને દૂર કરવા કંડરિક મુનિ, કુલવાલક મુનિ વગેરેની જેમ ઉગ્ર તપશ્ચર્યા વગેરે લાઠીચાર્જ કરવાની જરૂર નથી, જરૂર છે માત્ર કૂગડુ મુનિ, ગૌતમસ્વામી વગેરેની જેમ વિનયનું તેજકિરણ લાવવાની. અહીં ઉચિત વિનય ઉપર ભાર આપવાનું જ મુખ્ય લક્ષ છે, બીજા યોગોનો અપલાપ કરવાનો નહિ- આ વાતની વિજ્ઞ વાચક વર્ગે નોંધ રાખવી. (૨૯/૨૮)
♦ વિનય વિના શાસ્ત્રાભ્યાસ અનર્થારી ફ
ગાથાર્થ :- ઉપચારાદિ સાધનના સન્નિધાન વિના જેમ મહાનિધાનનું ગ્રહણ મોટા દોષ માટે થાય છે તેમ શાસ્ત્રનું પણ વિનય વિના ગ્રહણ અત્યંત દોષ માટે થાય છે. (૨૯/૨૯)
१. मुद्रितप्रतौ '...विमाण (न) धन...' इत्यशुद्धः पाठः । हस्तादर्शात् शुद्धः पाठोऽत्र गृहीतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org