________________
१९७४
वट्टेरकाचार्यमतानुसारेण पञ्चधा विनयः •
द्वात्रिंशिका - २९/८
३ कतपडिकतिता ४ दुक्खस्स गवेसणं ५ देस-कालण्णुया ६ सव्वत्थेसु अणुलोमया ७ । तत्थ अब्भासे अच्छणं- इंगितेण अभिप्पातं णाऊण निज्जरट्ठाए जहिच्छितं उववातइस्सामी ति गुरूणं अब्भासे अच्छति १ । तत्थ छंदाऽणुयत्तणं- आयरियाणं जहाकालं आहारोवहि-उवस्सगाणं उववायणं २ । कारियनिमित्तकरणंपसण्णा आयरिया सविसेसं सुत्त - ऽत्थ-तदुभयाणि दाहिंति (त्ति) तहा अणुकूलाणि करेति जेणं आयरियाणं चित्तपसादो जायति ३ । कतपडिकतिता - जति वि णिज्जरत्थं ण करेति तहा वि मम वि एस पडिकरेहिति त्ति करेति विणयं ४ । दुक्खस्स पुच्छणादीणि पसिद्धाणि अतो ण भण्णंति ।।७।। अधवा एस सव्वो चेव विणतो नाण-दंसण-चरित्ताण अव्वतिरित्तो त्ति तिविहो चेव २ ।।
·
← (द.वै. १/१ चू. पृ.१५ ) इति । जिनदासगणिमहत्तराणामप्येवंप्रायोऽभिप्रायो दशवैकालिकचूर्णी (द.वै. १/१/पृ. २६) वर्तत इत्यवधेयम् । वट्टकेराचार्येण तु मूलाचारे → दंसण-णाणे विणओ चरित्त - तव - ओवयारिओ विणओ । पंचविहो खलु विणओ पंचमगइणायगो भणिओ ।। उवगूहणादिआ पुव्वत्ता तह भत्तिआदिआ य गुणा । संकादिवज्जणं पि य दंसणविणओ समासेण । । जे अत्थपज्जया खलु उवदिट्ठा जिणवरेहिं सुदणाणे । ते तह रोचेदि णरो दंसणविणओ हवदि एसो । । कवि उवहा बहुमाणे तहेव अणिण्हवणे । वंजणअत्थतदुभयं विणओ णाणम्हि अट्ठविहो । । गाणं सिक्खदि गाणं गुणेदि णाणं परस्स उवदिसदि । णाणेण कुणदि णायं णाणविणीदो हवदि एसो । । इंदियकसायपरिहाणंपि य गुत्तीओ चेव समिदीओ । एसो चरित्तविणओ समासदो होइ णायव्वो ।। उत्तरगुणउज्जोगो सम्मं अहियासणा य सद्धा य । आवासयाणमुचिदाण अपरिहाणीयणुस्सेहो ।। भत्ती तवोधियम्हि य तवम्हि अहीलणा य सेसाणं । एसो तवम्हि विणओ जहुत्त चारित्तसाहुस्स ।। काइय-वाइय-माणसिओ त्ति अतिविहो दु पंचमो विणओ । सो पुण सव्वो दुविहो पच्चक्खो तह परोक्खो य ।। अब्भुट्ठाणं किदिअम्मं णवण अंजलीय मुंडाणं । पच्चूगच्छणमेत्ते पछिदस्सणुसाधणं चेव ।। णीचं ठाणं णीचं गमणं णीचं च आसणं सयणं । आसणदाणं उवगरणदाणं ओगासदाणं च 11 पडिरूवकायसंफासणदायपडिरूपकालकिरिया य । पेसणकरणं संथरकरणं उवकरण पडिलिहणं ।। इच्चेवमादिओ जो उवयारो कीरदे सरीरेण । एसो काइयविणओ जहारिहं साहुवग्गस्स 11 पूयावयणं हिदभासणं च मिदभासणं च मधुरं च । सुत्ताणुवीचिवयणं अणिड्डु रमकक्कसं वयणं ।। उवसंतवयणमगिहत्थवयणमकिरियमहीलणं वयणं । एसो वाइयविणओ जहारिहं होदि कादव्वो ।। पापविसोत्तिअपरिणामवज्जणं पियहिदे य परिणामो | णादव्वो संखेवेणेसो माणसिओ विणओ ।। इय एसो पच्चक्खो विणओ पारोक्खिओ वि जं गुरूणो । विरहम्मि विवट्टिज्जदि आणणिद्दिस्सचरियाए । । अह ओपचारिओ खलु विणओ तिविहो समासदो भणिओ । सत्त चउव्विह दुविहो बोधव्वो आणुपुव्वी । । अट्ठाणं सणदि आसणदाणं अणुप्पदाणं च । किदिकम्मं पडिरूवं आसणचाओ य अणुव्वजणं ।। हिद-मिद-परिमिदभासा अणुवीचीभासणं च बोधव्वं । अकुसलमणस्स रोधो कुसलमणपवत्तओ चेव ।। रादिणिए ऊणरादिणिएसु अ अज्जासु चेव गिहिवग्गे । विणओ जहारिओ सो कायव्वो अप्पमत्तेण ।। ← (मूला. १६७-१८७) इत्येवं विनयस्वरूपप्रकारादिकमुपदर्शितमित्यवधेयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org