________________
१९७२ • पञ्चदशविधविनयोपदर्शनम् .
द्वात्रिंशिका-२९/८ अणसातणा (१) य भत्ती (२) बहुमाणो (३) तह य वण्णसंजलणा (४) । तित्थगरादी तेरस चतुग्गुणा होति बावण्णा ।। (द.वै.नि.९/३२५-६, प्र.सारो.५४९-५५०) इति ।
यद्वा प्रकारान्तरेण विनयो ज्ञानादिभेदात्सप्तधा, → से किं तं विणए ? विणए सत्तविहे पन्नत्ते । तं जहा- नाणविणए, दंसणविणए, चरित्तविणए, मणविणए, वइविणए, कायविणए, लोगोवयारविणए - (औ.सू.२०) इति औपपातिकसूत्रवचनात् । इदमेवाभिप्रेत्याऽन्यत्र → 'नाणे दंसण-चरणे मण-वय-काओवयारविणआ अ । नाणे पंचुवयारो, मइनाणाईण सद्दहणं ।।( ) भत्ती तह बहुमाणो तद्दिद्वत्थाण सम्मभावणया । विहिगहणब्भासो वि अ, एसो विणओ जिणाभिहियो ।। - ( ) इत्याद्युक्तम् । शुश्रूषादिश्च दर्शनविनयः । यदाहुः → 'सुस्सूसणा यऽणासायणा य विणओ अ दंसणे दुविहो । दंसणगुणाहिएसु किज्जइ सुस्सूसणाविणओ ।। सक्कारोऽब्भुट्ठाणं, सम्माणाऽऽसणअभिग्गहो तह य । आसणअणुप्पयाणं किइकम्मं अंजलिगहो अ।। इंतस्सऽणुगच्छणया ठिअस्स तह पज्जुवासणाऽभिहिआ । गच्छंताणुव्वयणं एसो सुस्सूसणाविणओ ।।
-- ( ) इति । औपपातिकसूत्रस्याप्येवमभिप्रायः । प्रवचनसारोद्धारे पुनः दर्शनविनयः → अरहंत १ सिद्ध २ चेइय ३ सुए य ४ धमे य ५ साहुवग्गे य ६ । आयरिय ७ उवज्झाएसु ८ य पवयणे ९ दंसणे १० यावि ।। भत्ती पूया वन्नज्जलणं वज्जणमवन्नवायस्स । आसायणपरिहारो दंसणविणओ समासेणं ।। 6 (प्र.सारो.९३०-९३१) इति एवमुपदर्शितः ।
अनाशातनाविनयः पुनः पञ्चचत्वारिंशद्विधः। स च यथा → तित्थयर १, धम्म २, आयरिय ३, वायग ४, थेरे ५, कुले ६, गणे ७, संघे ८ । संभोइअ ९, किरिआए १०, मइनाणाईण य तहेव य १५ ।। - ( ) कायव्वा पुण भत्ती, बहुमाणो तह य वन्नवाओ य । अरहंतमाइआणं, केवलनाणाऽवसाणाणं ।। - ( ) । औपपातिकसूत्रस्याप्येवमेवाभिप्रायः ।।
चारित्रविनयः पुनः → ‘सामाइआइचरणस्स सद्दहाणं तहेव काएणं । संफासणं, परूवण महपुरओ भव्वसत्ताणं ।। ( ) इति । औपपातिकसूत्रस्याप्ययमादेशः । तथा → ‘मणवयकाइअविणओ, आयरिआईण सव्वकालंपि । अकुसलमणाइरोहो, कुसलाणमुदीरणं तह य ।। ( ( ) इति ।
तथोपचारेण = सुखकारिक्रियाविशेषेण निवृत्त औपचारिकः, स चासौ विनयश्चेति समासः, स च सप्तधा → 'अब्भासऽच्छण-छंदाणुवत्तणं कयपडिकिई तह य । कारिअनिमित्तकरणं, दुक्खत्तगवेसणं तह य ।। ( ) तह देसकालजाणण, सव्वत्थे(सु) तहय अणुमइ भणिआ । उवयारिओ उ विणओ, एसो भणिओ समासेणं ।। -() अभासच्छणं' = श्रुताद्यध्ययनं विनापि गुरुसमीपेऽवस्थानम्, ‘कृतप्रतिकृतिश्च' कृते भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृतिं = प्रत्युपकारं सूत्रादिदानेन मे करिष्यन्ति, नो नामैकैव निर्जरेति भक्तादिदाने यत्नः कार्यः, श्रुतप्रापणादिकं निमित्तं कृत्वा 'श्रुतं प्रापितोऽहमनेने'ति સ્થાનોમાં, પ્રત્યેકમાં, ચાર-ચાર પ્રકારે થાય છે. તેથી અનાશાતનાસ્વરૂપ ઔપચારિક વિનયના કુલ બાવન मेह थाय छे. (२८/८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org