________________
१९४१
• सामायिकस्योचितप्रवृत्तिप्राधान्यम् • उचितगुणवृत्तित्वेन न्याय्यत्वाच्चेति ।।२६।। तथाविधशुभोपयोगे आपेक्षिकस्य तस्य सम्भवे बाधकाऽभावात् । इत्थमेव → ववहारेण विणा परमत्थुवएसणमसक्कं ( (स.सा.८) इति समयसारवचनोपपत्तेः ।
प्रथमदशायां उचितगुणवृत्तित्वेन तादृशशुभोपयोगस्य न्याय्यत्वात्, विहितत्वाऽनुसन्धानेऽपि आवश्यकत्वेऽपि च प्रतिसन्धीयमाने तदसम्पादनेऽनौचित्याऽऽपातेन सामायिकभङ्गप्रसङ्गाच्च । तदुक्तं पञ्चाशके → समभावो सामाइयं तण-कंचण-सत्तु-मित्तविसओ त्ति । निरभिस्संगं चित्तं उचियपवित्तिपहाणं च।। 6 (पञ्चा.११/५) इति पूर्वोक्तं(पृ.१८५३) अत्राऽनुसन्धेयम् ।
एतेन भिक्षाऽटनादिप्रवृत्तिरपि व्याख्याता, यतिना गृह्यमाणस्याऽऽहार-वस्त्र-पात्रादेः दातुः पुण्यनिबन्धनत्वेन परोपकारहेतुत्वात् विशुद्धयोगशक्तेश्चोचितप्रवृत्तिहेतुसामायिकशक्त्या तदर्थितानियतत्वादिति व्यक्तं योगदीपिकायाम् (षोडशकटीका-१३/५) । ततश्च शुद्धोपयोगलक्षण एक एव शिवोपाय इत्येकान्तो न ज्यायान्, स्वोचितभूमिकाऽऽनुरूप्येणाऽनभिष्वङ्गभावेन जिनाज्ञासम्पादनतः शुभ-शुद्धोपयोगयोरुभयोरेव संयमसीमाऽवस्थितयोः तुल्यवदेव मोक्षं प्रति मुख्यहेतुत्वात् । तदुक्तं बृहत्कल्पभाष्ये अपि → जे वि अ न सव्वगंथेहिँ निग्गया होंति केइ निग्गंथा । ते वि य निग्गहपरमा, हवंति तेसिं खउज्जुत्ता ।। कलुसफलेण न जुज्जइ किं चित्तं तत्थ जं विगयरागो । संते वि जो कसाए निगिण्हइ सो वि तत्तुल्लो ।।
6 (बृ.क.भा. ८३६-७) इति । प्रकृते च → शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् । पौरुषेण प्रयत्नेन योजनीया शुभे पथि ।। अशुभेषु समाविष्टं शुभेष्वेवाऽवतारयेत् । अशुभाच्चालितं याति शुभं तस्मादपीरितम् ।। सन्दिग्धायामपि भृशं शुभामेव समाचर । शुभायां वासनावृद्धौ न दोषोऽस्ति मरुत्सुत !।। अशुभैर्वासनाव्यूहैर्मनो बद्धं विदुर्बुधाः । सम्यग्वासनया त्यक्तं मुक्तमित्यभिधीयते ।।
+ (रा.गी.६/३१-२-५-६) इति रामगीतोक्तिप्रबन्धोऽवश्यं स्मर्तव्यो यथातन्त्रम् । तथा → संवरनिर्जरारूपो बहुप्रकारस्तपोविधिः शास्त्रे । योगचिकित्साविधिरिव कस्याऽपि कथञ्चिदुपकारी ।। - (स्याद्वादकल्पलता ११/५४ उद्धृत) इति वचनमपि नैव विस्मर्तव्यम् । पूर्वपूर्वमार्गविलोपे फलत उत्तरोत्तरमार्गविलोपाऽऽपातादिति भावनीयम् ।।२८/२६ ।। સન્નિહિત ઉપકારકતા તો શુદ્ધ ઉપયોગની જેમ શુભ ઉપયોગમાં પણ અબાધિત જ છે. તથા ઉચિતગુણવૃત્તિસ્વરૂપ હોવાના કારણે શુભ ઉપયોગમાં મોક્ષકારણતા માનવી ન્યાયસંગત પણ છે. (૨૮)ર૬)
વિશેષાર્થ :- દિગંબર વિદ્વાનો પ્રવચનસાર વગેરે ગ્રંથોમાં મોક્ષનું કારણ શુદ્ધ ઉપયોગ જ છે, શુભ ઉપયોગ નહિ. આવું જણાવે છે. મહોપાધ્યાયજી મહારાજ કહે છે કે આ વાત બરાબર નથી. ભૂમિકાભેદે શુદ્ધ ઉપયોગની જેમ શુભ ઉપયોગ પણ મોક્ષ પ્રત્યે સમાન રીતે જ મુખ્ય કારણ છે. બાકી તો મોક્ષપ્રાપ્તિની પૂર્વ ક્ષણને જ મોક્ષકારણ માનવી પડશે; નહિ કે શુદ્ધ ઉપયોગને. કારણ કે શુદ્ધ નિશ્ચય નયની દૃષ્ટિએ તો કાર્યને ઉત્પન્ન કરે તે જ કારણ કહેવાય. આ દૃષ્ટિએ ચૌદમા ગુણસ્થાનકના છેલ્લા સમય પછી તરત જ મોક્ષ મળવાથી મોક્ષનું કારણ છેલ્લા ગુણસ્થાનકનો છેલ્લો સમય જ કહી શકાય. આપેક્ષિક કારણતાની વાત કરીએ તો શુદ્ધ અને શુભ બન્ને ઉપયોગમાં મોક્ષકારણતા તુલ્ય જ છે. દેવ-ગુરુભક્તિ-વૈયાવચ્ચ વગેરેનો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org