________________
८७०
• मुक्तिद्वेषस्य भोगतृष्णाप्रयोज्यता • द्वात्रिंशिका-१२/२३ मोक्षेऽनिष्टाऽनुबन्धित्वेन अनिष्टप्रतिपत्तेः ।।२२।। भवाभिनन्दिनां सा च भवशर्मोत्कटेच्छया। श्रूयन्ते चैतदालापा लोके शास्त्रेऽप्यसुन्दराः।।२३।। ___ भवेति । सा च = मोक्षेऽनिष्टप्रतिपत्तिश्च भवाभिनन्दिनां उक्तलक्षणानां भवशर्मणो काऽनिवर्तनीयमिथ्याज्ञानप्रयुक्तो मुक्तिद्वेप आविर्भवतीत्याशयेन ग्रन्थकृदाह- ‘भवेति । भावितमेवैतत् । नवरं अनिष्टप्रतिपत्तेः = अनिष्टत्वप्रतीतः। यथोक्तं योगबिन्दौ अपि → कृत्स्नकर्मक्षयान्मुक्ति गसङ्क्लेशवर्जिता । भवाभिनन्दिनामस्यां द्वेपोऽज्ञाननिवन्धनः ।। - (यो.विं.१३६) इति । योगसारप्राभृतेऽपि 'कल्मपक्षयतो मुक्ति गसङ्गमवर्जिनाम् । भवाभिनन्दिनामस्यां विद्वेपो मुग्धचेतसाम् ।।' (यो.सा.प्रा. ८/२३) इत्युक्तम् । प्रकृते → कस्मादज्ञानप्रावल्यमिति ? भक्ति-ज्ञान-वैराग्य-वासनाऽभावाच्च । तदभावः कथमिति? अत्यन्तान्तःकरणमलिनविशेपात् - (त्रि.वि.५/३) इति त्रिपाद्विभूतिमहानारायणोपनिषद्वचनमपि वासनापदस्य सत्संस्कारपरतया यथातन्त्रमनुयोज्यम् । यथोक्तं अध्यात्मतत्त्वालोके अपि → कल्याणरूपः परमोऽपवर्गो भवाभिनन्दा द्विपते पुनस्तम् । अज्ञानसाम्राज्यमिदं प्रचण्डमहो! महादारुण एप मोहः ।। संसारभोगे सुखमद्वितीयं ये मन्वते लुप्तविवेकनेत्राः । निःश्रेयसं ते समधिक्षिपन्तो दयास्पदं ज्ञानिदृशां पुरस्तात् ।।
- (अ.तत्त्वा. २।३६-३७) इति । प्रकृते → उलूकस्य यथा भानुरन्धकारः प्रतीयते । स्वप्रकाशे परानन्दे तमो मूढस्य जायते ।। - (आ.प्र.२५) इति आत्मप्रबोधोपनिषद्वचनमपि यथातन्त्रमनुयोज्यमन्यदीय-स्वकीयाऽऽगमाऽर्थसमवतारकामिभिः । तात्त्विकमुक्तिस्वरूपगोचरज्ञाने परिणते तु नैव तत्र द्वेपो भवितुमर्हति । तदुक्तं अध्यात्मतत्त्वाऽऽलोके → समग्रकर्माऽपगमादनन्तप्रकाशयुक्तं सुखमद्वितीयम् । यत्र त्रिलोकीसुखमस्ति विन्दुर्मुक्तो क इच्छेन्न हि को द्विपन् स्यात् ?।। - (अ.तत्त्वा. २/४१) इति भावनीयम् ।।१२/२२ ।।
ननु भवाभिनन्दिनां मोक्षेऽनिष्टत्वप्रतिपत्तिः कुतो भवतीत्याशङ्कायामाह- ‘भवे'ति । मोक्षेऽनिતેમ છતાં રવાના ન થાય તેવા મિથ્યાજ્ઞાનના નિમિત્તે મોક્ષ પ્રત્યે-અનિષ્ટસાધનારૂપે અનિષ્ટપણાની બુદ્ધિ थवाथी भुस्तिद्वेष प्रगट थाय छे. (१२/२२)
વિશેષાર્થ :- સંસારઆસક્તિ-ભોગાસક્તિ એ જ મહાસંમલેશ છે. મોક્ષમાં તે ન હોવાથી મોક્ષ એકાંતે સુખરૂપ જ છે. પરંતુ સંસારના રસિયા જીવોને દૂર ન થઈ શકે તેવી ગાઢ ગેરસમજ હોય છે. “પુણ્યોદયમાં હું સુખી. ઉચ્ચકક્ષાની બાહ્ય ભોગસામગ્રી મળે તો જ હું સુખી. તેની ગેરહાજરીમાં હું દુઃખી-મહાદુઃખી. મોલમાં તો સુખ નથી જ.' - આવા જ પ્રકારની કોઈક ગેરસમજના લીધે બાહ્ય ભોગસામગ્રીથી શૂન્ય એવા મોક્ષમાં તેને અનિષ્ટસાધનત્વરૂપે અનિષ્ટપણાની બુદ્ધિ ઊભી થાય છે. મોક્ષ અનિષ્ટ જણાતો હોવાથી તેના પ્રત્યે દ્વેષ થવો સ્વાભાવિક છે. આમ દૂર ન કરી શકાય તેવી ગેરસમજના सीधे मुस्तिद्वेष भो थाय छे. (१२/२२)
ગાથાર્થ - સંસારિક સુખની ઉત્કટ ઈચ્છાથી ભવાભિનંદી જીવોને મોક્ષમાં અનિષ્ટપણાની બુદ્ધિ ઊભી થાય છે. તેથી લોકમાં અને કુશાસ્ત્રોમાં પણ આવી ખરાબ વાતો સંભળાય છે. (૧૨/૨૩)
ટીકાર્થ :- પૂર્વે દ્વા.તા. ૧૦/૫) જણાવેલ લક્ષણવાળા ભવાભિનંદી = સંસારરસિયા જીવોને १. हस्तादर्श ....टेछया..' इति त्रुटितः पाठः । २. मुद्रितप्रतौ 'भवाभिननिन्दि..' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org