________________
भक्तिं विना सदाचाराः प्राणशून्याः
द्वात्रिंशिका - १२/१० अधिज्ञातविशेषाणां विशेषेऽप्येतदिष्यते । स्वस्य वृत्तविशेषेऽपि परेषु द्वेषवर्जनात् ।। १० ।। ‘अधी’ति । अधिज्ञातो विशेषो = गुणाधिक्यं यैस्तेषां (= अधिज्ञातविशेषाणां) विशेषेऽपि अर्हदादी एतत् पूजनं इष्यते । परेषु = पूज्यमानव्यतिरिक्तेषु । द्वेषस्य = मत्सरस्य वर्जनात् ( = द्वेषवर्जनात् ), स्वस्य = आत्मनः वृत्तविशेषेऽपि = आचाराऽऽधिक्येऽपि सति देवतान्तराणि प्रतीत्य ।। १० ।।
८४८
•
·
=
तर्हि कदा विशेपेण प्रवृत्तिरनुमन्यत इत्याशङ्कायामाह ' अधी 'ति । यदेतरदेवताऽपेक्षया वीतरागत्वसर्वज्ञत्वादिलक्षणगुणाऽऽधिक्यमर्हतो ज्ञायते तदा तेपां अधिज्ञातविशेषाणां विज्ञातगुणाऽऽधिक्यानां अर्हदादौ अपि मुख्यदेवत्वबुद्ध्या पूजनमिष्यते पूजकेप्टफलसाधनतया शास्त्रकृद्भिरिति गम्यते । किन्तु एतत् पूजनं पूज्यमानव्यतिरिक्तेषु स्वेन पूज्यमानाद् अर्हदादेः भिन्नेषु देवेषु मत्सरस्य वर्जनात् त्यागमाश्रित्य कल्याणाऽऽवहं विज्ञेयम् ।
=
कदा ? इत्याह देवतान्तराणि प्रतीत्य आत्मन आचाराऽऽधिक्ये सति अपि । अयमाशयो बलिष्ठान् शत्रून् कामादीन् ये जयन्ति ते सर्वान् अरीन् जयन्ति ← (बा. सू. ४/४७) इति बार्हस्पत्यसूत्राद्यवलम्बनेन दारोपसेवन-शत्रुवधादितोऽपुनर्बन्धकस्य विरमणेऽपि “ ललनाऽङ्कारोपण-रौद्रमुद्रा-शूलचापचक्रादिव्यग्रहस्त-सिंहादिश्वापदारोहणादयो ये हीनाचारा देवतान्तरेपूपलभ्यन्ते ते मयि न सन्तीति ततोऽधिकोऽहमिति किमेतैः प्राकृतजनतोऽपि हीनैर्देवैः" इत्येवं देवतान्तरेषु पूज्यमानाऽर्हदादिव्यतिरिक्तेषु द्वेपमकृत्वा यद् ज्ञातगुणाऽऽधिक्ादौ पूजनमाचारशालिनः तत् श्रेयस्करमिति । यथोक्तं योगबिन्दी' गुणाऽऽधिक्यपरिज्ञानाद् विशेषेऽप्येतदिष्यते । अद्वेषेण तदन्येषां वृत्ताऽऽधिक्ये तथात्मनः ।।' ← ( यो . बिं. १२० ) इति ।
अथ पूर्वसेवायां सदाचारादिकं किमर्थं गुरुदेवादिपूजनस्य पश्चादुपन्यस्तं ? एवं हि 'आचारः परमो धर्मः' (मनु. १ ।१०८ ) इति मनुस्मृतिप्रभृतेः विरोधः स्यादिति चेत् ? मैवम्, गुरु-देवादिभक्तिमन्तरेण सदाचारादेः प्राणशून्यशरीरतुल्यताप्रदर्शनकृते तथाविधोपन्यासस्य युक्तत्वात् । अत एव प्राक् परः सहस्राः शरदां परे योगमुपासताम् ← ( भाग - १, पृ. २९५ ) इत्याद्युक्तम् । सम्मतञ्चेदं परेषामपि । तदुक्तं संन्यासगीतायां शरीरं योगमार्गे वै, भक्तिः स्यात् प्राणरूपिका ← (सं.गी. ४/५३) इति ।।१२/१०॥ શકે છે. અને તેવા જ્ઞાનપૂર્વક વીતરાગનમસ્કાર વગેરે માર્ગપ્રાપ્તિરૂપે પુરવાર થાય છે. માટે તેવા અપુનર્બંધકઆદિધાર્મિક જીવોની સમક્ષ ધર્મદેશના કરનારે પણ તેવો વિવેક રાખવો જરૂરી છે.(૧૨/૯) હુ લૌક્કિ દેવ પ્રત્યે દ્વેષ ન જોઈએ
ગાથાર્થ :- જેમણે દેવોની વિશેષતા જાણેલી છે તેવા જીવોને માટે વિશેષ પ્રકારના દેવને ઉદ્દેશીને થતા પૂજન આદિ લાભદાયી બને છે, જો પોતાનામાં વિશેષ પ્રકારના આચાર હોવા છતાં પોતાના દ્વારા પૂજાતા દેવો સિવાયના દેવોને વિશે ઈર્ષ્યા છોડીને તે પૂજન આદિ થતાં હોય તો. (૧૨/૧૦) ટીકાર્થ :- બીજા લૌકિક દેવો કરતાં અરિહંત સર્વજ્ઞ વીતરાગ દેવમાં અતિશય અનુપમ શ્રેષ્ઠ ગુણો રહેલા છે’ એવું જ્ઞાન જેઓને થઈ ગયેલ હોય તેવા જીવો અરિહંત વગેરે વિશિષ્ટ દેવની ભગવાન તરીકે પૂજા કરે તેવું શાસ્ત્રકારો ઈચ્છે છે. પરંતુ તે પૂજા પોતે જેની પૂજા ન કરતો હોય તેવા દેવો ઉપર ઈર્ષ્યા-દ્વેષ-નિંદા-ધિક્કારવૃત્તિના ત્યાગપૂર્વક હોવી જરૂરી છે. ભલે ને બીજા લૌકિક દેવો કરતાં १. हस्तादर्शे ' पदेषु' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
=
www.jainelibrary.org