________________
• गुरुद्रुहामनिष्कृतिः •
८३७ पूजनं चाऽस्य नमनं त्रिसन्ध्यं पर्युपासनम् । अवर्णाऽश्रवणं नामश्लाघोत्थानाऽऽसनाऽर्पणे ।।३।। (म.पु.५१०/११) इति मत्स्यपुराणवचनं, → माता गरीयसी - (स्क.पु.मा.६ ।१०७), → माता-पित्रोश्च शुश्रुषां कुर्वते ये नरोत्तमाः ते वै भागवतोत्तमाः - (स्क.पु.वै.ख.वे.मा.२१/४३) इति स्कन्दपुराणवचनं, → माता-पित्रोस्तु यः पादौ नित्यं प्रक्षालयेत् सुतः । तस्य भागिरथीस्नानमहन्यहनि जायते।। 6 (प.पु.२ १६० १७४) इति पद्मपुराणवचनं, → यन्माता-पितरौ वृत्तं तनये कुरुतः सदा । न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ।। - (वा.रा.२।१११।९) इति वाल्मीकिरामायणवचनं, → माता गुरुतरा भूमेः, खात् पितोच्चतरस्तथा 6 (म.भा.वनपर्व ३१३।६०) इति महाभारतवचनं, → गुरूणां माता गरीयसी (चा.सू.३६२) इति चाणक्यसूत्रं, → पंडितानं च सेवना पूजा च पूजनीयानं एतं मङ्गलमुत्तमं - (खु.५/२) इति खुद्दकपाठवचनम्, → हस्तस्पर्शो हि मातॄणामजलस्य जलाञ्जलिः - (प्र.ना. ३/१२) इति प्रतिमानाटकवचनं, → पातकानां किलाऽन्येपां प्रायश्चित्तानि सन्त्यपि । मातृद्रुहामवेहि त्वं न क्वचित् किल निष्कृतिः ।। - (ब्र.पु.३।२३।६७) इति ब्रह्माण्डपुराणवचनं, → माता पिता कलाचार्यः सद्गुरुश्च सुभक्तितः। सेव्यः शक्त्यनुसारेण भोजनादिप्रवन्धतः ।। (कृ.गी.२८८) इति बुद्धिसागरसूरिकृत-कृष्णगीतावचनं च सर्वतन्त्राऽवस्थितस्याऽपुनर्बन्धकादेः मातृप्रभृतिपूजनादौ प्रवर्तकमवसेयं स्व-परसमयगोचरैकान्तराग-द्वेपविमुक्तैः ।
___ यथोक्तं योगबिन्दौ → माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ।। - (यो.वि.११०) इति । अध्यात्मतत्त्वालोके अपि → पिता च माता च कलागुरुश्च, ज्ञातेयवृद्धाः पुनरेतदीयाः । धर्मप्रकाशप्रवणाश्च सन्तः, सतां मतः श्रीगुरुवर्ग एपः ।। - (अ.तत्त्वा. २/३) इत्युक्तम् । प्रकृते 'गृणन्ति शास्त्रार्थमिति गुरव' इति व्युत्पत्त्या गुरुशब्द: कलाचार्यादिषु योज्यः, रूढ्या तु जनन्यादिपु । गुरुगीतायां → गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते । अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ।। - (गु.गी.२३) इत्युक्तं अद्वयतारकोपनिषदि द्वयोपनिषदि च → गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वाद् गुरुरित्यभिधीयते ।। - (अद्वयता.२/८,द्वयो.४) इत्येवमुपदर्शितं गुरुलक्षणं सर्वत्र यथासम्भवं योज्यम् ।।१२/२।।
साम्प्रतं तत्पूजनमाह- 'पूजनमिति । प्रकृते → देवाऽतिथि-दीनप्रतिपत्तिरिति - (ध.विं.१/३९) → वृत्तस्थ-ज्ञानवृद्धसेवेति - (ध.वि.१ ।४९) इति धर्मबिन्दुवचनं, → माता-पित्रोः सदा सेवा कर्तव्या पूर्णभक्तितः । कुटुम्बादिस्ववर्गाणां पालनञ्च सहायता ।। - (म.गी.५/२९) इति महावीरगीतावचनं, → विनयस्य मूलं वृद्धोपसेवा - (चा.सू.६) इति चाणक्यसूत्रवचनं, → समुपासते न गुरून् विषाणविकलास्त उक्षाणः - (कु.म.२१२) इति कुट्टनीमतवचनं, → माता-पित्रोश्च शुश्रूषा - (म.भा.वनपर्व २०५/८) इति महाभारतवचनं, → माता-पितृवचः कार्यं सत्पुत्रेण यशस्विना । पूजनं च तयोः कार्य
હ ગુરુપૂજન સ્વરૂપ છે ગાથાર્થ - ગુરુપૂજન એટલે ગુરુવર્ગને ત્રણ સંધ્યા સમયે નમન કરવું, પર્યાપાસના કરવી, તેમની | નિંદા ન સાંભળવી, તેમના નામની પ્રશંસા કરવી, તેઓ આવે તો ઊભા થવું, આસન દેવું.(૧૨/૩)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org