________________
• विभिन्नपाठद्वयसङ्गतिः •
७७३ ___ तथा स्मृतिसङ्करोऽपि स्यात्, एकस्मिन् रूपे रसे वा समुत्पन्नायां बुद्धौ तद्ग्राहिकाणामनन्तानां बुद्धीनामुत्पत्तेः तज्जनितसंस्कारैर्युगपद् बह्वीषु स्मृतिषूत्पन्नासु ‘कस्मिन्नर्थे स्मृतिरियमुत्पन्ना?' इति ज्ञातुमशक्यत्वात् । तदाह-“एकसमये चोभयाऽनवधारणं' (यो.सू. ४-२०) । चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्चेति" (यो.सू.४-२१)।।१४।। संवित्तिरिदन्तया व्यवहारयोग्यताऽऽपादनम्, 'अयमर्थः सुखहेतुर्दुःखहेतुर्वे'ति । बुद्धेश्च ‘संविदहमि'त्येवमाकारेण सुख-दुःखरूपतया व्यवहारक्षमताऽऽपादनम् । एवम्विधञ्च व्यापारद्वयमर्थप्रत्यक्षताकाले न युगपत्कर्तुं शक्यं, विरोधात् । न हि विरुद्धयोर्व्यापारयोर्युगपत्सम्भवोऽस्ति । अत एकस्मिन् काले उभयस्य = स्वरूपस्याऽर्थस्य चावधारयितुमशक्यत्वान्न चित्तं स्वप्रकाशमित्युक्तं भवति । किञ्चैवम्विधव्यापारद्वयनिष्पाद्यस्य फलद्वयस्याऽसंवेदनाद् बहिर्मुखतयैवार्थनिष्ठत्वेन चित्तस्य संवेदनादर्थनिष्ठमेव फलं न स्वनिष्ठमित्यर्थः (रा.मा.४/२०) । यदि हि बुद्धिर्बुद्ध्यन्तरेण वेद्येत तदा साऽपि बुद्धिः स्वयमबुद्धा बुद्ध्यन्तरं प्रकाशयितुमसमर्थेति, तस्या ग्राहकं बुद्ध्यन्तरं कल्पनीयं, तस्याप्यन्यदित्यनवस्थानात्पुरुषायुषेणाप्य(?युषाप्य)र्थप्रतीतिर्न स्यात् । न हि प्रतीतावप्रतीतायामर्थः प्रतीतो भवति। स्मृतिसङ्करश्च प्राप्नोति, रूपे रसे वा समुत्पन्नायां बुद्धौ तद्ग्राहिकाणामनन्तानां बुद्धीनां समुत्पत्तेर्बुद्धिजनितैः संस्कारैर्यदा युगपद् बढ्यः स्मृतयः क्रियन्ते तदा बुद्धेरपर्यवसानात् बुद्धि-स्मृतीनाञ्च बह्वीनां युगपदुत्पत्तेः ‘कस्मिन्नर्थे स्मृतिरियमुत्पन्ने'ति ज्ञातुमशक्यत्वात् स्मृतिसङ्करः स्यात् = ‘इयं रूपस्मृतिरियं रसस्मृति'रिति न ज्ञायेत - (रा.मा. ४/२१) इत्येवमकारि भोजेन । ततश्च रूपविषयकस्मृतौ रसविषयकत्वं स्यात् रसविषयकस्मृतौ च रूपविषयकत्वं स्यादित्याशयः । चित्तान्तरदृश्ये बुद्धिबुद्धेरित्यादि । साम्प्रतं योगसूत्रप्रतौ ‘चित्तान्तरदृश्ये बुद्धेः' इत्यादिकः पाठो
જ સ્મૃતિમાંર્ઘ પ્રસંગ છે तथा. । तेम ४ A मुद्धिने पुरुषन। पहले B नामनी अन्य पुद्धिथी प्राय मानवामा भावे તો સ્મૃતિમાં કર્ય દોષ પણ નડે તેમ છે. તે આ રીતે - એક જ રૂપ કે રસને વિશે “આ રૂપ છે', કે “આ રસ છે' - આવી બુદ્ધિ ઉત્પન્ન થયે છતે, ચિત્તને ચિત્તાન્તરગ્રાહ્ય માનવામાં અજ્ઞાત બુદ્ધિમાં અર્થપ્રકાશકત્વનો સંભવ ન હોવાના કારણે તેવી રૂપાદિગ્રાહક બુદ્ધિને ગ્રહણ કરનારી અનંત બુદ્ધિઓ ઉત્પન્ન થશે. રૂપાદિગ્રાહક એક બુદ્ધિની પ્રકાશક એવી અનન્ત બુદ્ધિથી ઉત્પન્ન થયેલા સંસ્કારો પણ ઘણા બધા હશે. તેમ જ તે બધા સંસ્કારો જ્યારે એકી સાથે ઉબુદ્ધ થશે, પ્રગટ થશે ત્યારે અનેક સ્મૃતિઓ ઉત્પન્ન થશે. તેવી પરિસ્થિતિમાં કયા અર્થમાં આ સ્મૃતિ ઉત્પન્ન થઈ છે ?” એમ જાણવું અશક્ય બની જશે. મતલબ કે “આ રૂપની સ્મૃતિ છે.” તથા “આ રસની સ્મૃતિ છે” એમ જાણવું તદ્દન અશક્ય બની જશે. માટે જ યોગસૂત્રમાં બતાવેલ છે કે “એકસમયે અર્થજ્ઞાન અને ચિત્તજ્ઞાન આ બન્નેનું અવધારણ થઈ શકતું નથી. તથા બુદ્ધિને = ચિત્તને અન્ય ચિત્તથી દશ્ય માનવામાં અતિપ્રસંગ = અનવસ્થા होष भने स्मृतिसर्थ घोष भावे छे.' (११/१४) १. हस्तादर्श 'स्वजनित..' इति पाठः । २. हस्तादर्श ....नवधारणा' इत्यशुद्धः पाठः । ३. 'चित्तान्तराऽदृश्ये' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org