________________
७५२
• त्रिविधवृत्तिबहिर्मुखताविलयविचारः • द्वात्रिंशिका-११/६ संस्कारद्वारेण बुद्धावुपारोहः (=तथाऽनुभूतविषयाऽसम्प्रमोषः) स्मृतिः स्मृता । तदाह- “अनुभूतविषयासम्प्रमोषः स्मृतिरिति” (यो.सू.१-११)। आसां = उक्तानां पञ्चानामपि वृत्तीनां हेतौ = स्वकारणे शक्त्या = शक्तिरूपतयारे अन्तः = बाह्याऽभिनिवेशनिवृत्त्या अन्तर्मुखतया स्थितिः = अवस्थानं "बहिर्हतिः = प्रकाश-प्रवृत्ति-नियमरूपविघातः५ । एतदुभयं निरोध उच्यते ।।६।। नुभूतविषयस्य संस्कारद्वारेण = वासनाद्वारा बुद्धौ उपारोहः = अनुसन्धानं स्मृतिः स्मृता । योगसूत्रसंवादमाह- 'अनुभूते'ति । एतद्व्याख्या राजमार्तण्डे → प्रमाणेनानुभूतस्य विषयस्य योऽयमसम्प्रमोषः = संस्कारद्वारेण बुद्धावारोहः सा स्मृतिः । तत्र प्रमाण-विपर्यय-विकल्पा जागद्रवस्था, त एव तदनुभवबलात् प्रत्यक्षायमाणाः स्वप्नाः । निद्रा तु असंवेद्यमानविषया । स्मृतिश्च प्रमाण-विपर्यय-विकल्पनिद्रानिमित्ता - (यो.सू.१/११ रा.मा.) इत्येवं वर्तते । “प्रमुष्टतत्ताके शब्दजन्यपदार्थोपस्थित्यादौ स्मृतिव्यवहाराऽभावात् ‘स पटः, स घट' इत्यादिप्रत्यय एव स्मृतिशब्दवाच्य इत्याशय” (यो.सू.१/११ भावा.) इति भावागणेशः । प्रकृते → सदृशं सदृशानुभवाद् यत्र स्मर्यते तत् स्मरणम् - (एका.८/१०३) इति एकावल्यां विद्याधरवचनं, → वासनोबोधहेतुका तदित्याकारा स्मृतिः - (प्र.मी.२/३) इति च श्रीहेमचन्द्रसूरीणां प्रमाणमीमांसासूत्रं यथातन्त्रमूहनीयम् ।
पञ्चानामपि प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृत्यभिधानानां वृत्तीनां स्वकारणे = चित्ते शक्तिरूपतया बाह्याऽभिनिवेशनिवृत्त्या = बाह्येन्द्रियविषयाऽऽकर्षणविलयेन अन्तर्मुखतया = स्वोन्मुखरूपेण अवस्थानं, बहिर्हतिः = बहिर्मुखताविलयः = प्रकाश-प्रवृत्ति-नियमरूपविघातः = बाह्यविषयाकारोपरञ्जनलक्षणप्रकाशस्वरूपा सात्त्विकवृत्तिगतबहिर्मुखता, देहेन्द्रियमनोऽनुकूलविषयप्रवर्तनात्मकप्रवृत्तिलक्षणा राजसवृत्तिनिष्ठबहिर्मुखता तदुभयाभिभवाऽपराऽभिधानमूढतात्मकनियमस्वरूपा तामसवृत्तिगतबहिर्मुखता, एतासां तिसृणां वैमुख्यम्, एतदुभयं निरोध उच्यते। ततश्च कैवल्यसागरे चित्तनदीविलयः । यथोक्तं नागोजीभट्टवृत्ती દ્વારા બુદ્ધિમાં ઉપસ્થિતિ = સ્થાપના થવી તે સ્મૃતિ કહેવાયેલ છે. યોગસૂત્રમાં કહેલ છે કે – “અનુભૂત विषयनो मसंप्रमोष = अनुसंधान = (पारो = बुद्धिमतरी मेटो स्मति'. 6 मा प्रभारी આદિ સ્વરૂપ પાંચેય વૃત્તિઓનું પોતાના કારણમાં શક્તિરૂપે અંદરમાં રહેવું અર્થાત્ બહારમાં દોડી જવાની ઘેલછાને છોડી અન્તર્મુખ બનીને રહેવું તથા બહારમાં ન જવું – આ બન્ને ચીજ વૃત્તિનિરોધ કહેવાય છે. “બહારમાં ન જવું આનો અર્થ એ છે કે વૃત્તિઓની બહિર્મુખતાનો વિલય થવો. આ બાબત સમજવા સૌ પ્રથમ વૃત્તિની બહિર્મુખતાને સમજી લઈએ. બાહ્ય વિષયોના આકારથી ઉપરંજિત થવા સ્વરૂપ જે વિષયનો પ્રકાશ કરવો તે સાત્ત્વિક વૃત્તિની બહિર્મુખતા છે. દેહ, ઈન્દ્રિય વગેરેને અનુકૂળ એવા વિષયમાં પ્રવર્તન થવું તે રાજસ વૃત્તિની બહિર્મુખતા છે. તથા સાત્ત્વિક અને રાજસવૃત્તિની બહિર્મુખતાનો અભિભવ કરીને મૂઢતા ધારણ કરવી તે તામસ વૃત્તિની બહિર્મુખતા છે. આને નિયમ પણ કહે છે. આ ત્રણેય બહિર્મુખતાનો વ્યાઘાત કરવો એટલે “બહિઈતિઃ' અર્થાત્ ‘ચિત્તવૃત્તિઓનું બહારમાં ન જવું.' આમ અંતર્મુખ २३ भने बाम ४j - पन्ने निरो५ वाय छे. (११/६) १. हस्तादर्श '...कारणै' इत्यशुद्धः पाठः । २. हस्तादर्श 'तयां' इत्यशुद्धः पाठः । ३. हस्तादर्श 'निवृत्त्यां' इत्यशुद्धः पाठः । ४. मुद्रितप्रतो 'बहिहतिः' इत्यशुद्धः पाठः। ५. हस्तादर्श ....विद्यात' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org