________________
६९८
औत्सुक्यस्वरूपोपदर्शनम्
द्वात्रिंशिका - १०/१३
= अन्तरात्मनः परिणतिः (= चेतः परिणतिः) स्थिरा = एकाग्रा, स्वविषय एव यत्नाऽतिशयाज्जाता तत्रैव च तज्जननीत्यर्थः ।। १२ ।।
बाह्याऽन्तर्व्याधिमिथ्यात्वजयव्यङ्ग्याशयात्मकः । कण्टक-ज्वर-मोहानां जयैर्विष्नजयः समः ।। १३ ।।
श्रद्धानम्,
बाह्येति । 'बाह्यव्याधयः शीतोष्णादयः, अन्तर्व्याधयश्च ज्वरादयः, मिथ्यात्वं = भगवद्वचनाऽतेषां जयः तत्कृतवैक्लव्यनिराकरणं तद्व्यङ्ग्याऽऽशयात्मकः (= बाह्यान्तर्व्याधिमिथ्यात्व - गोचराऽऽकाङ्क्षया रहिता औत्सुक्यशून्येति यावत् अन्तरात्मनः परिणतिः एकाग्रा = एकविषयक धारावाहिकवृत्तिशालिनी, स्वविषये = प्रणिहितधर्मस्थानसिद्ध्यनुकूलप्रवृत्तिगोचरे एव उद्देश्यतासम्बन्धेन यत्नातिशयात् = विजातीयप्रयत्नात् जाता तत्रैव च विषये तज्जननी यत्नातिशयोत्पादिका इत्यर्थः । स्वहेतुस्वरूपानुबन्धशुद्धः प्रवृत्त्याशयो ज्ञेयः, कथञ्चित्क्रियारूपत्वेऽप्यस्य कथञ्चिदाशयरूपत्वादिति योगदीपिकाकारः (षोड.३/८ यो. दी. टीका. पृ. ७५) । योगविंशिकावृत्तौ च अधिकृतधर्मस्थानोद्देशेन तदुपायविषय इतिकर्तव्यताशुद्धः शीघ्रक्रियासमाप्तीच्छादिलक्षणौत्सुक्यविरहितः प्रयत्नातिशयः प्रवृत्तिः ← (यो. विं.वृ. १ पृ. २) इत्युक्तम् । षोडशकेऽपि तत्रैव तु प्रवृत्तिः शुभसारोपायसङ्गतात्यन्तम् । अधिकृतयत्नातिशयादौत्सुक्यविवर्जिता चैव ।। ← ( षो. ३/८) इत्युक्तम् । यच्च काव्यानुशासने श्रीहेमचन्द्रसूरिभिः → इष्टानुस्मरणादेरौत्सुक्यं त्वरादिकृत् ← (काव्या. २ । ३१ ) इति हेतु-फलमुखेनौत्सुक्यनिरूपणमकारि तदत्रानुसन्धेयम् । प्रकृते अधिकन्त्वस्मत्कृतकल्याणकन्दलीतोऽवसेयम् ( षोड वृत्ति ३/८ ) ||१० / १२।। विघ्नजयं लक्षयति- 'बाह्ये 'ति । विघ्नजयो नाम 'विघ्नस्य जयोऽस्मादिति व्युत्पत्त्या धर्मान्तरायनिवर्त्तकः परिणामः ← (यो. विं. १ वृ.) इति योगविंशिकावृत्तौ प्रकृतग्रन्थकृतोक्तम् । अस्य = धर्मान्तरायरूपस्य विघ्नस्य त्रिविधत्वं = त्रिप्रकारत्वं प्रागुक्तं 'विघ्नजयस्त्रिधा ' ( द्वा.द्वा.१०/१०, पृ.६९५ ) इत्येवमुक्तं व्यक्तीकृतम्। प्रतियोगिजेतव्यत्रैविध्यात्त्रिविधत्वं विघ्नजयस्येति भावः । यथोक्तं योगबिन्दौ कण्टक- ज्वर-मोहैस्तु समो विघ्नः प्रकीर्त्तितः । मोक्षमार्गप्रवृत्तानामत एवापरैरपि ।। ← (यो . बिं. ३७४ ) इति । उपदेशपदेऽपि કામને કરવાની ઈચ્છાથી રહિત હોય છે. તેમ જ પ્રવૃત્તિ રૂપે પ્રસ્તુતમાં માન્ય એવી અંતઃકરણની પરિણતિ સ્થિર = એકાગ્ર હોય છે. મતલબ કે પોતાના વિષયમાં જ વિશેષ પ્રકારના પ્રયત્નથી ઉત્પન્ન થયેલ હોવાથી તે પરિણતિ તે જ વિષયમાં અધિકૃત ધર્મસ્થાનમાં પ્રયત્ન કરાવનારી હોય છે.(૧૦/૧૨) પ્રવૃત્તિ પછી વિઘ્નજયનું નિરૂપણ કરતા ગ્રંથકારશ્રી જણાવે છે કે
* ત્રિવિધ વિજય વિમર્શ ક
ગાથાર્થ :- બાહ્યવ્યાધિ, આંતરિકવ્યાધિ અને મિથ્યાત્વ-આ ત્રણ ઉપર મેળવેલ વિજયનો સૂચક जेवो आशय विघ्नभ्य हेवाय छे. ते 525 - भ्वर - मोहना ४५ समान छे. (१०/१3)
=
Jain Education International
•
=
•
ટીકાર્થ :- ઠંડી-ગરમી વગેરે બાહ્યવ્યાધિ કહેવાય. તાવ વગેરે આંતરિકવ્યાધિ કહેવાય. તથા ભગવાનના વચનમાં અશ્રદ્ધા તે મિથ્યાત્વ સમજવું. (આ ત્રણેય મોક્ષમાર્ગની આરાધના કરવામાં - વિવક્ષિત ધર્મસ્થાનની સિદ્ધિમાં વિઘ્નભૂત છે; કારણ કે તેનાથી અધિકૃત ધર્મસ્થાનમાં વિકલતા-ન્યૂનતા-વિપરીતતારૂપ ખામી આવે છે.) આ ત્રણેય દ્વારા કરાયેલી ખામીને દૂર કરવી તે વિઘ્નજય કહેવાય. આવા જયનો १. हस्तादर्शे 'बाह्यया...' इत्यशुद्धः पाठः ।
=
For Private & Personal Use Only
www.jainelibrary.org