________________
३६०
• यतेर्जिनार्चनाऽपाकरणम् •
द्वात्रिंशिका-५/२८
न च कुटुम्बाद्यर्थमारम्भप्रवृत्तत्वाद् गृहस्थस्य तत्राऽधिकारः, यतो नैकं पापमाचरितमित्यन्यदप्याचरितव्यं स्यात्, गुणान्तरलाभस्तु द्वयोरपि समानः” इति शङ्कनीयम्, तस्य = यतेः सर्वथा सर्वप्रकारेण भावस्तवाऽधिरूढत्वाद् अमूदृशा = जिनपूजादिकर्मणा 'अर्थाऽभावात् = प्रयोजनाऽएव । एतेन शृङ्गारमदनोत्पादं यस्मात् स्नानं प्रकीर्त्तितम् । तस्मात् स्नानं परित्यक्तं नैष्ठिकैः ब्रह्मचारिभिः ।। ← (ध. स्मृ. ३८) इति धर्मस्मृत्युक्तिः, मलापकर्षणस्नानं नाऽऽचरेद् हि कदाचन
← (कू.पु.पूर्व १४/२१) इति कूर्मपुराणोक्तिः, →
वाहिओ वा अरोगी वा सिणाणं जो उ पत्थए । वुक्कंतो होइ आयारो जढो हवइ संजमो ।। संति मे सुहुमा पाणा घसासु भिलुगासु अ । जे अ भिक्खू सिणायंतो विअडेणुप्पलावए || तम्हा ते न सिणायंति सीएण उसिणेण वा | जावज्जीवं वयं घोरं असिणाणमहिट्ठगा ।।
← (द.वै.६/६१-६२-६३) इति च दशवैकालिकगाथा अपि व्याख्याताः । न हि ताः पूजार्थस्नाननिषेधप्रतिपादनपराः किन्तु मलपरिषहादिपरिहाराऽविनाभाविमनोविनोदाद्यर्थस्नानप्रतिषेधपराः । एतेन स्नानस्य पुण्यकारणत्वाद् यतिकर्तव्यत्वकल्पना परास्ता, तस्य पुण्यकारणत्वाऽभावात्, कामाङ्गत्वाच्च । तदुक्तं विशेषावश्यकभाष्ये न य पुण्णकारणं ण्हाणं । ण य जइजोग्गं तं, मंडणं व कामंगभावाओ ।। ← (वि.आ.भा.१०३०) इति । न च कुटुम्बाद्यर्थं = परिवार- विपण्यादिकृते आरम्भप्रवृत्तत्वात् गृहस्थस्य जिनपूजायां अधिकारः, साधोस्तु सर्वथा सकलसावद्यव्यापारनिवृत्तत्वान्न तत्राधिकार इति वक्तव्यम्, यतः = यस्मात् कारणात् 'नैकं पापं मोहादिवशत आचरितं इति हेतोः अन्यदपि पापं तेन स्वरसत आचरितव्यं इति न्यायो वर्तते । न च जिनपूजनस्य कूपोदाहरणात् स्वजनिताऽऽरम्भदोषविशोधनपूर्वकगुणान्तरलाभसम्पादकतया सावद्यत्वेऽपि गृहस्थस्य तत्कर्तव्यतोक्तिर्न विरुध्यत इति वक्तव्यम्, यतो गुणान्तरलाभस्तु द्वयोरपि साधु श्रावयोरपि समान एवेति गृहस्थस्येव यतेरपि तत्राधिकारिता कर्तव्यता चाऽपरिहार्येति ।
तत्र =
=
=
निरुक्तपूर्वपक्षमपक्षिपति- यतेः सर्वप्रकारेण भावस्तवाऽधिरूढत्वात् = जिनाऽऽज्ञापालनलक्षणभावस्तवाऽऽरूढत्वात् जिनपूजादिकर्मणा जिनाऽर्चनादिलक्षणद्रव्यस्तवेन प्रयोजनाऽसिद्धेः प्रयोजनविरहात् । न નથી.” આવી દલીલ પણ વાહિયાત છે. કારણ કે કોઈક કારણસર કોઈકે એક પાપ કર્યું હોય એટલે તેને બીજું પાપ પણ કરવું એવો કોઈ નિયમ નથી. મતલબ કે ‘કુટુંબના ભરણપોષણ માટે ના છૂટકે ગૃહસ્થે જે આરંભ-સમારંભ કરવા પડે છે' એનો અર્થ એ નથી કે પૂજા માટે પણ તેણે આરંભ-સમારંભ ક૨વો. જો તમે એમ કહો કે “પૂજા માટે સ્નાન કરનાર ગૃહસ્થને સમ્યક્ત્વશુદ્ધિ વગેરે અન્ય ગુણોનો લાભ થશે. માટે ગૃહસ્થ માટે પૂજા નિષિદ્ધ નથી.” તો સાધુને પણ જિનપૂજા કરવાનો પ્રસંગ આવશે, કારણ કે સાધુને પણ સમ્યક્ત્વશુદ્ધિ વગેરે લાભ જિનપૂજાનિમિત્તક સ્નાન દ્વારા થઈ શકશે. ←
=
=
શંકાકારનું ઉપરોક્ત દીર્ઘ વક્તવ્ય વ્યાજબી નથી. કારણ કે સાધુ ભગવંતો સર્વ પ્રકારે ભાવપૂજામાં આરૂઢ થયેલા હોવાથી જિનપૂજા દ્વારા એમનું કોઈ પ્રયોજન સિદ્ધ થતું નથી. પ્રારંભિક અવસ્થામાં જે વસ્તુ ગુણકારી હોય તે ઉત્તરઅવસ્થામાં પણ ગુણકારી જ હોય તેવો કોઈ નિયમ નથી. જેમકે રોગની પ્રાથમિક અવસ્થામાં જે દવા લાભ કરે તે જ દવા આગળની અવસ્થામાં લાભકારી બને- તેવું કહી
१. हस्तादर्शे 'अर्था' नास्ति । २. हस्तादर्शे 'प्रयोजेना...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org