________________
• रागादेर्दूषणत्वस्थापनम् .
३३३ पपत्तिः, अस्पृश्यस्पर्शनादिना' च तन्नाशः' इति यत्परैरुच्यते तन्निरस्तं भवति ।
वीतरागदेवस्थले इत्थं वक्तुमशक्यत्वात्, सरागे देवत्वबुद्धेरेव च मिथ्यात्वात् । प्रतिमापूजनादपि पूजाफलापत्तिः, तादृशवासनायाः सत्त्वादिति शङ्कनीयम्, यतः अस्पृश्यस्पर्शादिना च = स्पर्शानर्हचाण्डालादिस्पर्शादिना हि तन्नाशः = तादृशसंस्कारप्रच्यव इत्यभ्युपगम्यतेऽस्माभिः जरन्नैयायिकैः ।
तन्निरासयुक्तिमाह- वीतरागदेवस्थले इत्थं = 'प्रतिष्ठाविधिना प्रतिमादौ देवतासन्निधिरहङ्कारममकारवासनारूपः क्रियते' इति वक्तुमशक्यत्वात्, तस्याऽज्ञान-राग-द्वेषादिसकलदोषापेतत्वेनाऽऽहार्यारोपात्मकाहङ्कार-रागात्मकममकाराद्यसम्भवात् । न च सरागदेवस्थले त्वित्थं सम्भवाद् तथा वक्तुं शक्यत एवेति शङ्कनीयम्, मृगतृष्णाजलबुद्धिन्यायेन सरागे देवत्वबुद्धेरेव च = देवाधिदेवत्वधिय एव मिथ्यात्वात् । यथोक्तं अध्यात्मतत्त्वालोके → रागेण रोषेण वयं प्रपूर्णाः तथैव देवोऽपि हि सम्भवेच्चेत् ?। कस्तत्र चास्मासु च तर्हि भेदो विवेक्तुमर्हन्ति बुधा यथावत् ।। - (अ.तत्त्वा.२/११) इति । तदुक्तं कार्तिकेयानुप्रेक्षायां अपि → दोससहियं पि देवं, जीवहिंसाइसंजुदं धम्मं । गंथासत्तं च गुरुं जो मण्णदि सो हु कुद्दिट्ठी ।। - (कार्ति.अनु.३१८) इति ।
ननु राग-द्वेषादीनां दोषत्वमसिद्धमिति चेत् ? न, → 'राग-द्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः (कू.पु.३/२/२०) इति कूर्मपुराणवचनात्, → 'नास्ति रागसमं दुःखम् - (म.भा.शान्तिपर्व १७५/ ३५) इति महाभारतवचनात्, → लोभो अकुसलमूलं, दोसो अकुसलमूलं, मोहो अकुसलमूलं - (म.नि.१/८/२) इति मज्झिमनिकायवचनात्, → लोभो दोसो च मोहो च पुरिसं पापचेतसं । हिंसन्ति अत्तसंभूता तिचसारं व सम्फलं ।। - (इति.३/१) इति इतिवुत्तकवचनात्, → 'नत्थि रागसमो अग्गि नत्थि दोससमो गहो । नत्थि मोहसमं जालं नत्थि तण्हासमा नदी ।। 6 (ध.प.१८/१७) इति धम्मपदवचनात्, → रागादयो महादोषाः खलास्ते कथिता बुधैः ।। 6 (सा.स.२७४) इति सारसमुच्चयवचनात्, → रागो द्वेषश्च मोहश्च भावमालिन्यहेतवः - (अ.प्र.२२/२) इति अष्टकप्रकरणवचनात्, → रागो दोसो मोहो दोसाऽभिस्संगमाइलिंगत्ति । अइसंकिलेसरूवा हेऊ वि य संकिलेसस्स ।। ફળ પ્રાપ્ત કરાવશે. માટે તેવી અવસ્થામાં પૂજકને પૂજાનું ફળ પ્રાપ્ત થવામાં કોઈ અસંગતિ આવતી નથી. વળી, ચાંડાલ વગેરે જ્યારે તે પ્રતિમાનો સ્પર્શ કરશે, ત્યારે તે સંસ્કારનો નાશ થવાને લીધે ચાંડાલે સ્પર્શેલી પ્રતિમાની પૂજા કરવાથી પૂજા કરનારને ફળ પ્રાપ્ત નહીં થાય.
પ્રાચીન નૈયાયિકોની ઉપરોક્ત માન્યતા વ્યાજબી નહીં હોવાનું કારણ એ છે કે વીતરાગ દેવની પ્રતિષ્ઠા કરવામાં આવે એવા સ્થળે ઉપરોક્ત રીતે બોલવું શક્ય નથી. વીતરાગને પ્રતિમામાં અહંકાર બુદ્ધિ કે મમત્વબુદ્ધિ થઈ શકતી નથી. તે વાત આપણે વિચારી ગયા છીએ. “રાગી દેવની પ્રતિષ્ઠા કરવામાં આવે તેવા સ્થળમાં ઉપરોક્ત બાબત સંભવિત હોવાથી કોઈ વાંધો નહીં આવે” આવું કહેવું પણ વ્યાજબી નથી. કારણ કે રાગીમાં દેવપણાની બુદ્ધિ જ મિથ્યા છે. આવી મિથ્થાબુદ્ધિ = ભ્રમણા દ્વારા પ્રતિષ્ઠા થયેલી છે એવું માનવું પ્રામાણિક નથી. १. हस्तादर्श 'स्पर्शादे' इति अशुद्धः पाठः । २. त्वक्सारं = कदलीवृक्षं, व = इव, सम्फलं = स्वफलम् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org