SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ६२० • ब्राह्मणत्वस्य व्यासज्यवृत्तित्वविचारः • द्वात्रिंशिका-८/२५ ब्राह्मण्यस्य ब्राह्मणशरीरवृत्त्यत्यन्ताभावाऽप्रतियोगित्वात् 'ब्राह्मणो मृतः' इति प्रयोगस्योपपत्तिः, जीवनकाले तस्य ब्राह्मणाऽऽत्मवृत्त्यत्यन्ताऽभावप्रतियोगिभिन्नत्वाच्च ‘ब्राह्मणो जानातीति व्यवहारसङ्गतिः सुकरा । इत्थं सार्वलौकिकाऽबाधितप्रसिद्धव्यवहारोपपत्तिकृते ब्राह्मण्यस्य पर्याप्तिसम्बन्धेन ब्राह्मणशरीर-तदात्मोभयवृत्तित्वाभ्युपगमे ब्राह्मणत्वापेक्षया ब्राह्मणशरीर-तदात्मनोरभेदो ध्रुव एव, ब्राह्मणात्मवर्त्तिनो व्यासज्यवृत्तिधर्मस्य ब्राह्मणभेदप्रतियोगितावच्छेदकीभूतस्य ब्राह्मणत्वस्य ब्राह्मणदेहे सत्त्वात्तत्र ब्राह्मणात्मभेदाभावो न बृहस्पतिनाऽपि प्रतिक्षेप्तुं शक्यः, तद्भेदस्तु चैतन्य-जडत्वादिविरुद्धधर्माध्यासात्प्रसिद्ध एवेति सिद्धं ब्राह्मणशरीरतदात्मनोः भेदाभेदः । इत्थं सर्वत्र स्याद्वाद एव विजयतेतराम् । प्रतिवादिनस्तु प्रपलायन्ते दिशो दिशम्, 'आषाढवाते चलति गजेन्द्रे चक्रिवतो वारिधिरेव काष्ठा' इति न्यायेन । 'चलती'ति पदं डमरुकमणिन्यायेनोभयत्र सम्बध्यते । चक्रिवान् = गर्दभः, काष्ठा = आश्रयः । एतेन → आषाढमासे वलद् द्विपेन्द्रे चक्रिवतोऽरे भवति धुकाष्ठावधिरेव काष्ठा - (शिखा. ) इति शिखामणिवचनमपि व्याख्यातम् । अथ जिनमहत्त्वद्वात्रिंशिकायां 'तदनुभवेऽपि च..' (द्वा.द्वा.४/२, भा.१, पृ.२१०) इत्यादिना भक्तिद्वात्रिंशिकायां च 'यथाप्रतीतिशबलवस्त्वभ्युपगम....' (द्वा.द्वा.५/१९ पृ.३४४) इत्यादिना पूर्वं नित्यानित्यत्वभिन्नाभिन्नत्वाद्यभ्युपगमगर्भाऽनेकान्तस्य प्रत्यक्षप्रमाणग्राह्यतोक्ता । साम्प्रतन्तु तस्य 'जीव-सरीराणं पि हु भेआभेओ...' (समरादि.८ पृ.७९८) इत्यादिनाऽऽगमोपदेशादिग्राह्यतोच्यते इति कथं न विरोध इति चेत्? अत्रोच्यते, यथा वैयाकरणानां मते शब्दाऽनुशासनोपदेशोपकृत-श्रोत्रेन्द्रियकरणकप्रत्ययग्राह्यत्वेऽपि शब्दसाधुत्वाऽसाधुत्वयोः श्रोत्रग्राह्यत्वं यथा च नैयायिकादीनां मते वेदोपदेशसव्यपेक्षचक्षुःकरणकप्रतीतिग्राह्यत्वेऽपि ब्राह्मणत्वादिजातेः प्रत्यक्षगम्यता तथाऽस्मन्मते आगमोपदेशसहकृतचक्षुरादिग्राह्यत्वेऽप्यनेकान्तस्य प्रत्यक्षविषयता सङ्गच्छते । न हि यद् गिरिशृङ्गमारुह्य गृह्यते तदप्रत्यक्षमिति न्यायेन इदं भावनीयम् । तथापि मूढतया परेषामेकान्ताऽऽग्रहग्रहो हि चिन्तामणिं परित्यज्य काचमणिग्रहणन्यायमनुसरतीत्यवधेयम् ।।८/२५।। જાણી શકતું નથી. આ બન્ને પ્રકારની પ્રતીતિ અને વ્યવહારની સંગતિ કરવા માટે તૈયાયિકને પણ બ્રાહ્મણપદના પ્રવૃત્તિનિમિત્તભૂત બ્રાહ્મણત્વને વ્યાસજ્યવૃત્તિધર્મ અર્થાત્ બ્રાહ્મણદેહ અને બ્રાહ્મણ આત્મામાં રહેનાર ગુણધર્મરૂપે માન્યા વિના છુટકો જ નથી, કારણ કે નૈયાયિક મતે શરીર અને આત્મામાં સર્વથા मे छे. मा विषय- भघि प्रतिपाइन अन्य अंथम ३८ छ. (८/२५) વિશેષાર્થ :- વ્યાસવૃત્તિ ધર્મ એટલે અનેકમાં રહેનાર ગુણધર્મ. દા.ત. ધિત્વ, ત્રિત્વ વગેરે સંખ્યા ફક્ત એક વ્યક્તિમાં નથી રહેતી પણ પર્યાપ્તિસંબંધથી અનેકમાં રહે છે. તેથી તે વ્યાસજ્યવૃત્તિ ધર્મ કહેવાય છે. શરીર અને આત્માનો નૈયાયિકમતે સર્વથા ભેદ હોવાથી ઉપરોક્ત બે પ્રકારના વ્યવહારની સંગતિ કરવા જો બ્રાહ્મણત્વને નૈયાયિક વિદ્વાન શરીર અને આત્મા બન્નેમાં રહેનાર = વ્યાસજ્યવૃત્તિ ગુણધર્મ માને તો બન્ને વ્યવહારની સંગતિ થઈ જશે. પરંતુ બ્રાહ્મણત્વની અપેક્ષાએ બ્રાહ્મણશરીર અને બ્રાહ્મણ આત્માનો અભેદ પણ આપોઆપ સિદ્ધ થઈ જશે. જેમ ઘટ ઘટભિન્ન નથી. અર્થાત્ ઘટમાં ઘટભેદ રહેતો નથી. કારણ કે ઘટભેદપ્રતિયોગિતાઅવચ્છેદક ગુણધર્મ ઘટત ઘટભેદના અધિકરણ તરીકે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy