________________
६०८
• एकान्तवादे सत्याद्यसङ्गतिः .
द्वात्रिंशिका-८/२४ घटन्ते न विनाऽहिंसां सत्यादीन्यपि तत्त्वतः । एतस्या वृत्तिभूतानि तानि यद् भगवाजगौ ।।२४।। __घटन्त इति । अहिंसां विना सत्यादीन्यपि (तत्त्वतः) न घटन्ते । (यद्) यत एतस्या = अहिंसाया वृत्तिभूतानि तानि = सत्यादीनि भगवान जगौ = सर्वज्ञो गदितवान् । न च सस्यादिपालनीयाऽभावे वृत्तौ विद्वान् यतत इति । तदुक्तं समन्तभद्राचार्येण अपि युक्त्यनुशासने →
नैवाऽस्ति हेतुः क्षणिकात्मवादे, न सन्नसन्वा विभवादऽकस्मात् । नाशोदयैकक्षणता च दुष्टा, सन्तानभिन्न-क्षणयोरभावात् ।। कृतप्रणाशाऽकृतकर्मभोगौ, स्यातामसञ्चेतितकर्म च स्यात् । आकस्मिकेऽर्थप्रलयस्वभावे मार्गो न युक्तो वधकश्च न स्यात् ।। न बन्ध-मोक्षौ क्षणिकैकसंस्थौ, न संवृतिः साऽपि मृषास्वभावा । मुख्यादृते गौणविधिर्न दृष्टो, विभ्रान्तदृष्टिस्तव दृष्टितोऽन्या ।। प्रतिक्षणं भङ्गिषु तत्पृथक्त्वान्न मातृघाती स्वपतिः स्वजाया ।
दत्तग्रहो नाऽधिगतस्मृतिर्न न क्त्वार्थ-सत्यं न कुलं न जातिः ।। - (यु.अ.१३-१६) इति । दर्शितरीत्या क्षणिकत्वनिराकरणे कृते सति अन्यासां क्षणिकत्वयुक्तीनां खण्डनस्य पिष्टपेषणन्यायेन निष्प्रयोजनत्वान्न तदिहोच्यते तथापि अधिकं बुभुत्सुभिरस्मत्कृता जयलता विलोकनीया ।।८/२३ ।। ___अथाऽहिंसाया अघटनेऽपि सत्यादीनि धर्मसाधनानि भविष्यन्तीत्याशङ्कायामाह ‘घटन्त' इति । इयमपि कारिका अध्यात्मसारे (अ.सा.१२/३७) ग्रन्थकृतोपदर्शिता । सस्यादिकृते वृत्तिकरणेन सस्यादेरिव अहिंसाकृते सत्यादिपालनेनाऽहिंसाया एव मुख्यत्वमत्र प्रतीयते । सम्मतञ्चेदं परेषामपि । तदुक्तं संन्यासगीतायां → यथा नागपदेऽन्यानि पदानि पदगामिनाम् । एवं सर्वमहिंसायां धर्मार्थमपि धीयते ।। - (सं.गी.९/८१) इति। महाभारतेऽपि अनुशासनपर्वणि (अ.११४/६) अयमर्थो दर्शितः। यथोक्तं योगतत्त्वोपनिषदि अपि → अहिंसा नियमेष्वेका मुख्या - (यो. त.२९) इति । अत एव अहिंसाया निर्वाण-निवृत्ति-समाधि-शान्त्यादयः षष्टिः पर्यायशब्दाः प्रश्नव्याकरणसूत्रे (१/२१) दर्शिताः । अत एव ग्रन्थकृदप्याह- 'न च सस्यादी'ति । तदुक्तं अष्टकप्रकरणे → अभावेऽस्या न युज्यन्ते, सत्यादीन्यपि तत्त्वतः । अस्याः संरक्षणार्थं तु, यदेतानि मुनिर्जगौ ।। (अ.प्र.१५/८) । तद्वृत्तिः → अभावे = अविद्यमानत्वे अस्याः = अहिंसायाः न युज्यन्ते = न घटन्ते सत्यादीन्यपि = मृषावादविरमणादीन्यपि,
ગાથાર્થ :- અહિંસા વિના સત્ય વગેરે પણ પરમાર્થથી સંભવતા નથી. કારણ કે અહિંસાની વાડરૂપે सत्य वगैरे धर्मसाधनो छ - अम भगवाने ४९॥वेस छ. (८/२४)
ટીકાર્થ:- અહિંસા વિના સત્ય વગેરે ધર્મસાધનો પણ સંગત થતા નથી. કારણ કે “અહિંસાની રક્ષા માટે વાડરૂપે તે સત્ય આદિ છે.'- એમ સર્વજ્ઞ ભગવંતે કહેલ છે. ખેતરમાં વાડ કરવાનું પ્રયોજન છે અનાજ વગેરેનું સંરક્ષણ. ખેતરમાં અનાજ વગેરે જ ન હોય તો કાંટાની વાડ બનાવવા કોઈ વિદ્વાન પ્રયત્ન કરે નહિ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org