________________
४९०
• यज्ञीयहिंसायामौत्सर्गिकदोषस्याऽपरिहार्यता •
द्वात्रिंशिका - ७ /१७
न चाऽत्र किञ्चिदालम्बनं पश्यामो विनाऽधर्म' वृद्धिकुतूहलादिति । अधिकं मत्कृतस्याद्वादकल्पलतायाम् ।।१६।।
asu प्रकट दोष: श्री - हीनाशादिरैहिकः । सन्धानजीवमिश्रत्वान्महानामुष्मिकोऽपि च ।। १७ ।। त्सर्गिकं दोषं न निवर्त्तयति यथायुर्वेदप्रसिद्धं स्वेदकर्म - दाहकर्मादिकं रुगपगमार्थितया विधीयमानं स्वनिमित्तं दुःखम् । क्लिष्टकर्मसम्बन्धहेतुतया च मखविधानादन्यत्र हिंसादिकं शास्त्रे प्रसिद्धमिति सप्ततन्तावपि तद् विधीयमानं काम्यमानफलसद्भावेऽपि तत्कर्मनिमित्तं तद् भवत्येवेत्यादि व्यक्तमुक्तं सम्मतितर्कवृत्तौ (सं.त.वृ.५/६०/ पृ. २९८ ) इति । प्रकृते पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति । अन्तवद्भिरिव प्राज्ञः क्षेत्रयज्ञैः पिशाचवत् ।। ← ( म.भा. शांति. १७५ / ३३) इति महाभारतवचनमपि स्मर्तव्यम् । ततश्च यज्ञीयहिंसानिर्दोषत्वसाधनं मूषिकाभक्षितबीजादऽ ङ्कुरादिजननप्रार्थनान्यायानुपाति द्रष्टव्यम् । अधिकं एतत्तत्त्वनिरूपणं →
'न हिंस्यादिह भूतानि' हिंसनं दोषकृन्मतम् । दाहवद् वैद्यके स्पष्टमुत्सर्गप्रतिषेधतः ।। ततो ‘व्याधिनिवृत्त्यर्थं दाहः कार्यः' तु नोदिते । न ततोऽपि न दोषस्स्यात् फलोद्देशेन नोदनात् ।। एवं तत्फलभावेऽपि नोदनातोऽपि सर्वथा । ध्रुवमौत्सर्गिको दोषो जायते फलनोदनात् ।। ← (शा. स्त. २ / गा. ४६-४७-४८) इति शास्त्रवार्तासमुच्चयकारिकात्रितयवृत्तौ मत्कृतस्याद्वादकल्पलतायाम् ।।७/१६।
इत्थं 'न मांसभक्षणे दोषो न मद्ये न च मैथुने' इत्यत्र सर्वमांसभक्षणस्य दुष्टत्वमुपपाद्याऽवसरसङ्गतिप्राप्तं मद्यपानदुष्टत्वमावेदयति- 'मद्येऽपीति । 'पीयमाने ' इति शेषः । प्रकृते → मूलं समस्तदोषाणां मद्यं यस्मादुदीरितम् । तस्मान्मद्यं न पीतव्यं धार्मिकेण विशेषतः ।। बीजं मदनवृक्षस्य कोपस्योद्दीपनं परम् । मद्यपानं कथं कार्यं नरेण शुभकाङ्क्षिणा ।। मद्यपानं प्रकुर्वन्ति ये मूढा भुवि मानवाः । तेऽवश्यं दुःखकान्तारं प्राप्नुवन्ति अचेतनाः ।। इत्येवं मद्यपानस्य दोषाः सर्वज्ञभाषिताः । तस्मान्मद्यं न पातव्यं धर्मकामार्थसाधकैः ।। નહિ. તે જ રીતે માંસભક્ષણ વગેરે ઉત્સર્ગથી નિષિદ્ધ જ છે, અધર્મજનક જ છે. તેથી તેનું સેવન કરી ન શકાય. તેનું સેવન કરવામાં અધર્મવૃદ્ધિના કુતૂહલ વિના બીજું કોઈ આલંબન-નિમિત્ત અમે જોતાં નથી. (મતલબ કે તાવ ઉતારવા સ્વરૂપ બળવાન પ્રયોજનને લક્ષમાં રાખી વૈદ્ય Low B.P કરનારી હોવા છતાં પ્રસ્વેદજનક ચિકિત્સા કરે છે. તેમ કોઈ બળવાન આલંબન-વિશિષ્ટ લાભ અહીં જણાતો નથી કે જેને લીધે પાપજનક માંસભક્ષણ વગેરે દોષનું સેવન કરવાની અપવાદપદે છૂટ મળે.) આ વિષયનું અધિક निश्या खमे (उपाध्याय महाराने ) स्याद्वाह-उत्पलता ग्रन्थमां जीभ स्तजयां उरेल छे. (७/१६)
માંસભક્ષણનિષેધ પછી મદ્યપાનનો નિષેધ કરવા ગ્રંથકારશ્રી જણાવે છે કે -
* हाइपान सोष
ગાથાર્થ :- ધનનાશ, લજ્જાનાશ વગેરે આ લોકના નુકશાન તથા સંધાનજીવોથી મિશ્ર હોવાના લીધે પારલૌકિક પણ મોટો દોષ દારૂમાં સ્પષ્ટ જ છે. (૭/૧૭)
१. मुद्रितप्रतौ ' ...धर्मप्रवृ...' इति पाठान्तरम् । २. हस्तादर्शे 'कोऽपि हि' इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org